________________ पञ्चमः सर्गः . 186 भूम्नि दाराः" इत्यमरः / इस कथनमें पत्नीसे भी कीति अधिक प्रिय है। इस कारणसे दमयन्तीके लोभसे आप कीर्तिको मत छोड़ें, ऐसा भाव निकलता है / इस पद्यमें रूपक अलङ्कार है // 128 // चर्म वर्म किल यस्य नभेद्यं, यस्य वचमयमस्थि च, तो चेत् / स्थायिनाविह न कर्णदधीची, तत्र धर्ममवधीरय धीर ! // 129 // - अन्वयः यस्य चर्म नभेद्यं वर्म किल, यस्य अस्थि च वज्रमयं किल / तो कर्णदधीची इह स्थायिनी न चेत्, तत् हे धीर ! धर्म न अवधीरय / व्याख्या-यस्य = कर्णस्य, चर्म = त्वक, न भेद्यम् = अभेदनीयं, वर्म= कवचं, किल=श्रुतम् / यस्य = दधीचेः, अस्थि च=कीकसं च, वज्रमयंकुलिशमयं, किल=श्रुतम् / तौ-तादशी, महासत्त्वाविति भावः / कर्णदधीची, इह अस्मिन् जगति, स्थायिनी = स्थितिशालिनी, न चेत् = नो यदि, तत् = तर्हि, हे धीर = हे विद्वन् ! धर्म - सुकृतं, न अवधीरय = न अवमन्यस्व / ___ अनुवाद-जिस( कर्ण )का चमड़ा अभेद्य कवच सुना गया था। जिस( दधीचि )की हड्डी वज्रमयी सुनी गई थी। वैसे (दानी) कर्ण और दधीचि भी इस जगत्में स्थायी नहीं हुए, तो हे विद्वन् ! आप धर्मका अपमान मत करें। टिप्पणी-नभेद्यं =न भेद्यम् (सुप्सुपा०)। वज्रमयं वज+मयट +सु ( स्वाऽर्थमें ) / कर्णदधीची=कर्णश्व दधीचिश्व ( द्वन्द्व० ) / स्थायिनी तिष्ठत इति, स्था+णिनि +o / कर्ण और दधीचि आदिकी अस्थिरता और धर्मकी स्थिरता देखकर आप धर्मका तिरस्कार मत करें, यह तात्पर्य है // 129 // अद्य यावदपि येन निबद्धो न प्रभू विचलितुं बलिविन्थ्यो। माधुताऽवितथतागुणपाशस्त्वादृशा स विदुषा दुरपासः // 130 // अन्वयः-(हे राजन् ! ) येन निबद्धो बलिविन्ध्यो अद्य यावत् विचलितुम् अपि प्रभू न / स आश्रुताऽवितथतागुणपाशः त्वादृशेन विदुषा दुरपासः / * व्याख्या-(हे राजन् ! ) येन= सत्यप्रतिज्ञत्वपाशेन, निबद्धौ=नद्धी, बलिविन्ध्यो वैरोचनिविन्ध्यपर्वतो, अद्य यावत् =एतद्दिनपर्यन्तं, विचलितुम् अपि सञ्चलितुम् अपि, प्रभू समों, न स्तः= नो विद्यते, सः तादृशः, आश्रुताऽवितथतागुणपाशः प्रतिज्ञातार्थसत्यताः सूत्रः बन्धः, त्वादृशेन= भवादृशेन, विदुषा=पण्डितेन, दुरपासः=दुरुच्छेदः /