________________ पञ्चमः सर्गः 187 अनुवाद-(हे वत्स !) प्रार्थना करनेपर विद्वान् कहाँ विलम्ब करता है ? कुछ क्षणभर भी जीनेमें कौन जामिन होता है ? शीघ्र पलक मारनेके बहानेसे भ्रमणसे पूर्ण दोनों नेत्र मरणकी सूचना देते हैं। टिप्पणी-याचितः=याच्+क्त ( कर्ममें )+सु। चिरयति=चिर+ णिच् + लट् +तिप्। क्षणं-"कालाऽध्वनोरत्यन्तसंयोगे" इस सूत्रसे काल. के अत्यन्तसंयोगमें द्वितीया। प्राणनेप्र+अन् + ल्युट् + ङि / प्रतिभूः"स्युलग्नकाः प्रतिभुवः" इत्यमरः / द्राङ्निमेषमिषघूर्णनपूर्णा=द्राक् ( यथा तथा ) निमेषः ( सुप्सुपा० ), तस्य मिषं (ष० त०), तेन घूर्णनम् (तृ० त०), तेन पूर्णा ( तृ० त०)। द्विनयनीद्वयोनयनयोः समाहारः ( द्विगुः ) / दृढनिद्रां=ढा चाऽसौ निद्रा (क० धा० ), ताम् / / 126 // अभ्रपुष्पमपि दित्सति शीतं सायना विमुखता यवमाजि। स्तोककस्य खलु चञ्चुपुटेव ग्लानिरल्लसति,तद् धनसधे // 127 // अन्वयः-शीतम् अभ्रपुष्पं दित्सति अपि धनसो अर्थिना स्तोककस्य चञ्चुपुटेन यत् सा विमुखता अभाजि तत् ग्लानिः उल्लसति खल / व्याख्या-( हे नल ! ) शीतं शीतलम्, अभ्रपुष्पं जलं, मेघपुष्पं, ( मेघपुष्पसदृशं दुर्लभं वस्तु ), दित्सति अपि =दातुम् इच्छति अपि, न तु परिजिहीर्षतीत्यर्थः। तादृशे धनसधे = मेघसमूहे, अर्थिना=याचकेन, स्तोककस्य = चातकस्य, चञ्चुपुटेन=त्रोटिपुटेन, * यत् = यस्मात्कारणात, सा-प्रसिद्धा, विमुखता=पभिमुखता पराङ्मुखता च, अभाजि=आश्रिता, तत्=तस्माद, विमुखताभजनादिति भावः / ग्लानिः=मलिनता, अकीतिरिति भावः, जलसमूहजनितेति शेषः / उल्लसति - स्फुरति / अनुवाद-ठण्डे जलको देनेकी इच्छा करनेवाले मेघसमूहमें भी याचक चातकके चञ्चुपुटने जो विमुखता दिखलायी, उस कारणसे उस ( मेघसमूह )में मलिनता प्रकट होती है।" टिप्पणी-अभ्रपुष्पम् =अघ्रस्य ( मेघस्य ) पुष्पं, तत् (ष० त०)। "मेघपुष्पं धनरसः" इत्यमरः / अध्रपुष्पका अर्थ यहाँपर जल वा मेघके पुष्पके समान दुर्लभ वस्तु, ऐसा अर्थ भी ध्वनित होता है / दित्सति = दातुम् इच्छन् दित्सन्, तस्मिन्, दा+सन् + लट् (शतृ )+ङि, घनसधे घनानां सखः, तस्मिन् ( 10 त० ) / “सङ्घसायो तु जन्तुभिः" कोषकी इस उक्तिके अनुसार जन्तुसमुदायके लिए “सङ्घ" पदका प्रयोग उचित है, मेषके लिए इस पदका