________________ 'पञ्चमः सर्गः 185 आपका स्थापन करनेवाले हम लोगोंका वह अभिलाष अपनी असाधारणताके गर्वका परित्याग करे।" टिप्पणी - स्व.सदां स्वः सीदन्तीति स्व:सदः, तेषाम्, स्वर्-उपपदपूर्वक सद् धातुसे "सत्सूद्विष०" इत्यादि सूत्रसे क्विप् ( उपपद०)। उपनयन् =उप+नी+लट् ( शतृ )+सु। व्यहन्यत = वि+ हन् +लङ् ( कर्ममें )+त / तत्पदे- तस्य पदं, तस्मिन् ( ष० त० ) / "पदं व्यवसित. त्राणस्थानलक्ष्माऽद्धिवस्तुषु" इत्यमरः / त्वदभिषेककृतां तव अभिषेकः (ष० त०), तं कुर्वन्तीति, तेषां, त्वदभिषेक + +क्विप् (उपपद०)+आम् / असमतामदं=न समः ( नन०), असमस्य भावः ( असम+तल+टाप् ), असमताया मदः, तम् ( 10 त० ) / त्यजतु त्यज+लोट् +तिप् / आजसे स्वाऽर्थसाधनमें स्वयं ही देवता समर्थ हैं, ऐसे अहङ्कारको छोड़ देते हैं, यह तात्पर्य है // 123 // अबवीवथ यमस्तमहष्टं "वीरसेनकुलदीप ! तमस्त्वाम् / यरिकमप्यभिभूषति तत्कि चन्द्रवंशवसतेः सदृशं ते ? // 124 // अन्वयः-अथ यमः अहृष्टं तम् अब्रवीत्-"हे वीरसेनकुलदीप ! किमपि यत् तमः त्वाम् अभिबुभूषति, तत् चन्द्रवंशवसतेः ते सदृशं किम् ? व्याख्या-अथ =अग्निवाक्याऽनन्तरं, यम: धर्मराजः, अहृष्टम् असन्तुष्टं, तं=नलम्, अब्रवीत् = अवदत् / हे वीरसेनकुलदीप हे वीरसेनवंशप्रदीप ! किमपि =अनिर्वाच्यं, यत् तमः=मोहः, अन्धकारश्च, त्वां-भवन्तम्, अभिबुभूषति - अभिभवितुम् इच्छति, तत् =तमोऽभिभवनं, चन्द्रवंशवसतेः=चन्द्रकुलस्थितेः, ते =तव, सदृशं किम् =उचितं किम् ? अनुवाब-तब यमराजने अप्रसन्न नलको कहा- "हे वीरसेनके वंशक दीपक ! अनिर्वाच्य जो मोह वा अन्धकार आपको पराजित करना चाहता है, वह चन्द्रकुलमें स्थितिवाले आपके लिए उचित है क्या? टिप्पणी-अहृष्टं न हृष्टः, तम् (न०)। वीरसेनकुलदीप=वीरसेनस्य कुलं (ष० त० ), तस्य दीपः (10 त०), तत्सम्बुद्धौ / अभिबुभूषति=अभिभवितुम् इच्छति, अभि +भू + सन् + लट्+तिप् / चन्द्रवंशवसतेः चन्द्रस्य वंशः (10 त० ), तस्मिन् वसतिः (स्थितिः).यस्य सः, तस्य (व्यधिकरण०) / जैसे चन्द्र के प्रकाशका अन्धकारसे अभिभव अनुचित है, वैसे