SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ 184 नैषधीयचरितं महाकाव्यम् .. अन्वयः-अनलः तम् अब्रवीत- "हे नल ! इदं लब्धं शशिकल्पं यशः क्व उज्झसि ? इह अन्यः कोऽपि कल्पवृक्षपतिम्. एनं शतमन्युम् अथिनं न माप / व्याल्या-अनल:=अग्निः , तं=नलम्, अब्रवीत् अवदत्, हे नल-हे नषध ! इदम् =एतत्, लब्ध प्राप्तं, शशिकल्पं=चन्द्रसदृशं, यशः == कीतिः, क्व=कुत्र, उज्झसि त्यजसि ? इह-अस्मिन् लोके, अन्यः त्वदतिरिक्तो जनः, कः अपि, कल्पवृक्षपति कल्पतरुस्वामिनम्, अनन्यार्थिन मिति भावः / एनं, शतमन्युम् =इन्द्रम्, अथिनं याचकं, न आप न लेभे, तदेतादृशं यशो मा त्याक्षीरिति भावः। ___ अनुवाद-अग्निने नलको कहा-"हे नल ! पाये गये चन्द्रसदृश इस यश. को कहां छोड़ रहे हैं ? इस लोकमें और किसीने भी कल्पवृक्षके स्वामी इन्द्रको याचकके रूपमें नहीं पाया है / टिप्पणी-अब्रवीत् + लङ्+तिप् / लब्धं = लभ + क्त + सु / शशिकल्पम् =ईषत् असमाप्तः शशी शशिकल्पं, तत्, "ईषदसमाप्ती कल्पब्देश्यदेशीयरः" इस सूत्रसे शशिन् शब्दसे कल्पप् प्रत्यय / कल्पवृक्षपति-कल्पवृक्षस्य पतिः, तम् ( 10 त०)। शतमन्यु - शतं मन्यवो यस्य सः, तम् ( बहु०-) / इस पद्यमें उपमा अलवार हैं / / 122 // न व्यहन्यत कवाऽपि मुदं यः स्वःसदामुपनयनभिलाषः / तत्पदे त्वदभिषेककृतां नः स त्यजस्वसमतामवमव" // 123 // अन्वयः-(हे नल ! ) स्व:सदां नः यः अभिलाषः मुदम् उपनयन् कदाऽपि न व्यहन्यत / अद्य तत्पदे त्वदभिषेककृतां नः सः असमतामदं त्यजतु / पाल्या-( हे नल ! ) स्वःसदा = स्वर्गवासिना, नः अस्माकं, यः, अभिलाष:मनोरथः, मुदं- हर्षम्, उपनयन् - जनयन्, कदापि =जातुचिदपि, न व्यहन्यतनो विहतः। अद्य अस्मिन्दिने, तत्पदे=अभिलाषस्थाने, त्वदभिषेककृतां त्वां स्थापयतां, नः=अस्माकं, सः = अभिलाषः, असमतामदम् =असाधारणतागर्व, स्वसिद्धावन्याऽनपेक्षित्वमिति भावः / त्यजतुमुञ्चतु। अनुवाद-(हे नल !) स्वर्गमें रहनेवाले हम लोगोंका जो अभिलाष हर्षको उत्पन्न करता हवा कभी भी प्रतिबद्ध नहीं हुआ। आज उस थानमें
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy