________________ पानः सर्गः 185 अनुवाद-( हे राजन् ! ) आप जैसे दाता की याचकको लक्ष्य करके जो कुदृष्टि है और जो मौन है तथा जो असन्तोष है, वह सब विकार ही कला है; चन्द्र में जो शश ( खरगोश ) है, वह केवल चिह्न है, कलङ्क नहीं है। टिप्पणी-याचमानं याचत इति याचमानः, तम्, याच+ लट् ( शानच् )+अम् / मुखमुद्रा=मुखस्य मुद्रा ( 10 त०)। तुष्टिः =तुष्+ क्तिन् + सु / शीतभासि = शीता मा यस्य स शीतभाः, तस्मिन् ( बहु० ) / शशक:= अल्पः शशः, शश शब्दसे "अल्पे" इस सूत्रसे कन् प्रत्यय / / 120 / / नाऽक्षराणि पठता किमपाठि प्रस्मृतः किमथवा पठितोऽपि / __इत्यधिजनसंशयदोलाखेलनं खल चकार नकारः // 121 // अन्वयः-(हे राजन् ! ) अक्षराणि पठता (भवता ) नकारः न अपाठि किम् ? अथवा पठितः अपि प्रस्मृतः। इत्थं नकारः अर्थिजनसंशयदोलाखेलनं चकार खलु। व्याख्या-(हे राजन् ! ) अक्षराणि - वर्णान, पठता= अभ्यस्यता भवता, शैशव इति शेषः। नकारः=निषेधवाचको न शब्दः, न अपाठि किम् ?=न पठितः किम् ? अथवा, पठितः अपि=कृतपाठः अपि, प्रस्मृतः=विस्मृतः, इत्थम् = अनेन प्रकारेण, नकार:=निषेधवाची नवर्णः, अथिजनसंशयदोलाखेलनं याचकजनसन्देहकोटिद्वयक्रीडां, चकार= कृतवान्, खलनिश्चयेन / .. . - अनुवाद-(हे राजन् ! ) अक्षरोंको पढ़ते हुए आपने 'न' वर्ण नहीं पढ़ा क्या ? अथवा पढ़कर भी आप भूल गये? इस तरह 'न' वर्णने याचकजनदे सन्देहरूप दोला ( झुला )में क्रीडा की। टिप्पणी-पठता=पठतीति पठन्, तेन, पठ+लट् ( शतृ )+टा / नकारः ='न' वर्णसे "वर्णात्कारः" इससे कार प्रत्यय / अपाठि-पठ+लुङ् (कर्ममें) +त / प्रस्मृतःप्र+स्मृ+क्त+सु / बर्थिजनसंशयदोलाखेलनम् =अर्थिन ते जनाः (क० धा० ), तेषां संशयः ( प० त०), स एव दोला ( रूपक०), तस्यां खेलनं, तत् ( स० त०)। चकार +लिट+तिप् / इस पद्यमें सन्देह और अथियोंका ऐसे संशयमें सम्बन्धके न होनेपर भी उसकी उक्तिसे अतिशयोक्ति है, उन दोनोंका अङ्गाङ्गिभावसे सङ्कर अलङ्कार है // 121 // बनवीत्तमनक: "पवनले लन्धमुन्मसि यशः शशिकल्पम् / - कल्पवृक्षपतिमपिनमेनं नाप कोऽपि शतमम्युरिहाऽन्यः // 122 /