SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ 182 .. नषधीयचरितं महाकाव्यम् (.सः ) कः अजनि ? आदिः इन्दुः कलङ्की अजनिष्ट / कष्टम् ! अत्र भवान् स मा भूत् / .. व्याख्या-(हे राजन् ! ) जगन्मुकुटे लोकभूषणे, वः= युष्माकं, कुले वंशे, येन =जनेन, प्रार्थकेप्सितं याचकमनोरथः, न अपूरि=न पूरितम्, (सः = तादृशः) क:-जनः, अजनिजातः? आदिः-प्रथमः, युष्माकं कूटस्थः पुरुष इति भावः / इन्दुः=चन्द्रः, कलङ्की-कलङ्कयुक्तः, मृगलाञ्छन इति भावः / अजनिष्ट= जातः, कष्टं खेदः / अत्र=अस्मिन् कुले, भवान् अपि, स:=कलङ्की, अर्थिवाञ्छाया अपूरणेनेति भावः / मा भूत् = नो भवतु, भवानपयशो न वितनोत्विति भावः / अनुवाद-(हे राजन् ! ) लोकके अलङ्काररूप आपके वंशमें जिसने याचककी इच्छाको पूर्ण नहीं किया है, ऐसा कौन-सा पुरुष पैदा हुआ ? हाँ ! आप लोगोंके आदिपुरुष चन्द्र कलङ्की उत्पन्न हुए थे, कष्ट है ! बाप भी वैसे ( कलङ्कयुक्त ) मत हों। टिप्पणी-जगन्मुकुटे=जगतां मुकुंटः, तस्मिन् (ष० त० ) / प्रार्थकप्सितं =प्रार्थकस्य ईप्सितम् ( 10 त० ) / अपूरि=पूर+लुङ् ( कर्ममें )+त / अजनि=जन्+लुङ (कर्ता)+त / कलङ्की–कलङ्क+ इनि + सु / अजनिष्ट =जन+ल+त (कर्ताम)। मा भूत"मा"के योगमें 'माङि लङ्" इससे लुङ्, “न माझ्योगे" इस सूत्रसे अटका निषेध / भू + लु+तिप् // 119 // याऽपवृष्टिरपि या मुखमुद्रा, याचमानमनु या च न तुष्टिः / स्वादशस्य सकलः स कल, शीतमाति शशकः परमपूर॥ 120 // अन्वयः-( हे राजन् ! ) त्वादशस्य याचमानम् अनु या अपि अपदृष्टिः, या च मुखमुद्रा, या च न तुष्टिः, सः सकलः कलकः, शीतभासि शशकः परम् असः। ___व्याख्या-(हे राजन् ! ) त्वादशस्य-भवत्सदृशस्य दातुः, याचमानम् अनु- याचकं प्रति, या अपि, अपदृष्टि:=कुदृष्टिः , या च, मुखमुद्रा- मौनं, या च, न तुष्टि:- असन्तोषः, सः पूर्वोक्तः, सकल:- समस्तः, विकार इति शेषः, कलङ्कः = अपयशः, एतद्वपरीत्येन, शीतभासि= चन्द्रे, शशकः= अल्पः शशः, परं केवलम्, अतः चिह्न, श्रीवत्सादिवत्, न कलङ्क इति भावः / /
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy