________________ . पचमः सर्गः .. 181 टिप्पणी-नृपते = तृणां पतिः ( 10 त० ), तत्सम्बुद्धौ / रोहिणीरमणवंशभवेन = रोहिण्या रमणः (10 त० ), तस्य वंशः (10 त०), तस्मिन् भवः, तेन ( स० त०)। अभ्यधायि =अभि+धा+लुङ ( कर्ममें ) +त / अथिषु =अर्थ+ इनि+सुप्, विषयमें सप्तमी। उरीकृतकाम्या-उरीकृतं काम्यं यया सा ( बहु०.) / वाम्यात् =वामस्य भावो वाम्यं, तस्मात्, वाम+ ध्यङ्+सि / लज्जते - 'ओलस्जी वीडायाम्". धातुसे लट् +त // 117 // मगुरं च वितथं न कथं वा जीवलोकमवलोकयसीमम् / येन धर्मयशसी परिहातं धीरहो ! खलति धीर ! तवाऽपि // 118 // अन्वयः-हे धीर ! इमं जीवलोकं भङगुरं वितयं च कथं वा न अवलोकयसि ? येन तव अपि धीः धर्मयशसी परिहातुं चलति / . व्याख्या -हे धीर=हे विद्वन् ! इमम् = एतं, जीवलोकं प्राणिसमूह, भगुरं विनश्वरं, वितयं च =विफलं च, दुःखमयत्वादिति भावः / कथं वाकेन प्रकारेण वा, न अवलोकयसिन पश्यसि, न जानासीति भावः / येन अज्ञानेन हेतुना, तव अपि =भवतः अपि, विदुषः अपीति भावः / धी:बुद्धिः, धर्मयशसी=पुण्यकीर्ती, अभङ्गुराऽवितथे अपीति भावः / परिहातुं त्यक्तुं, चलति =चचला भवति / अस्थिरविषयाऽऽसक्तेः स्थिरसुकृतयशःपरित्यागो भवादृशां विदुषामयुक्त इति भावः / ____ अनुवाद-है विद्वन् ! आप इस प्रोणिसमूहको विनश्वर और विफल क्यों नहीं देख रहे हैं ? जिस( अज्ञान )से आपकी बुद्धि भी धर्म और यशको छोड़नेके लिए चञ्चल हो रही है। टिप्पणी-जीवलोकं जीवानां लोकः, तम् (10 त०)। भगुरं= भजधातुसे "भजभासभिदो पुरच्" इस सूत्रसे घुरन् प्रत्यय / अवलोकयसिअव+ लोक + णिच् + लट् + सिप् / धर्मयशसी-धर्म यश, ते (द्वन्द०)। परिहातुं परि+हा+तुमुन् / अस्थिर विषयकी लोलुपतासे स्थिर धर्म और यशका परित्याग आप-जैसे विद्वानोंके लिए उचित नहीं है, यह अभिप्राय है // 118 // क: कुलेऽजनि जगन्मकुटे यः प्राप्सितमपूरि न येन ? / .. इनुराविरजनिष्ट कायरी कष्टमत्र स भवानपि मा भूत // 11 // अन्वयः-( हे राजन् ) जगन्मुकुटे वः कुले येन प्रार्थकेप्सितं न अपूरि