________________ 178 नेवधीयचरितं महाकाव्यम् अन्वयः-मया अन्वहं यूयम् उपास्य प्रथमतो दमयन्तीं यत् अथिताः, तद् व्यतियता वः ही न चेत् तत् सा मम अपि सुतरां न अस्तु / ज्याल्या-अथ प्रथमप्रार्थकत्वाऽभिमानस्तहि ममैव प्रथमप्रार्थकत्वमिति प्रतिपादयति-अथिता इति / ( हे देवाः ! ) मया - प्रार्थकेन नलेन, अन्वहम्= अनुदिनं, यूयं भवन्तो देवाः, उपास्य = उपासनां कृत्वा, प्रथमतः=आदी एव, भवत्प्रार्थनायाः पूर्वमेवेति भावः / दमयन्ती-भैमीम्, अर्थिताः-प्रार्थिताः / तत्=प्रथमप्रार्थनं, व्यतियतां = व्यतिक्रमताम् अपि, वः=युष्माकं, ह्री:= लज्जा, न चेत् =नाऽस्ति यदि, तदहि , सां ह्रीः, मम अपि, सुतराम् = मतितरां, न अस्तु=मा भूत् / / ___ अनुवाद-(हे देवगण ! ) मैंने प्रतिदिन आप लोगोंकी उपासना कर पहलेसे ही दमयन्तीके लिए जो प्रार्थना की थी, उस ( प्रथम प्रार्थना )को उल्लङ्घन करनेवाले आप लोगोंको लज्जा नहीं है तो वह लज्जा मुझे भी नहीं हो। ___ टिप्पणी-अन्वहम् - अह्नि अह्नि, वीप्सामें अव्ययीभाव, "अनश्च" इस सूत्रसे समासान्त टच / यूयम् "अपिताः" इस पदके योगमें गौण कर्ममें प्रथमा। उपास्य-उप+आस+क्त्वा ( ल्यप् ) / दमयन्तीम् =मुख्य कर्ममें द्वितीया / व्यतियता-वि+अति+ इ + लट् (शतृ०)+आम् / “न गतिहिंसाऽर्थेभ्यः" इस सूत्रसे आत्मनेपदका निषेध / अस्तुअस +लोट् +तिप् // 113 // कुगिनेनासुतया कि पूर्व मा वरीतुमुररीकृतमास्ते। बीउमेष्यति परं मयि दृष्टे स्वीकरिष्यति न सा बल युष्मान् // 114 // अन्वयः-(हे देवाः ! ) कुण्डिनेन्द्रसुतया पूर्व मां वरीतुम् उररीकृतम् बास्ते किल / (ततः ) मयि दृष्टे परं ब्रीडम् एष्यति / सा युष्मान् न स्वीकरिष्यति खलु / ___ व्याख्या-(हे देवाः !) कुण्डिनेन्द्रसुतया दमयन्त्या, पूर्वप्रथमम् एव, मा=नलं, बरीतुंवरणं कर्तुम्, उररीकृतम् अङ्गीकृतम्, पास्तेबस्ति, किलेति वार्तायाम् / ततः, मयिनले, दृष्टे=अवलोकिते सति, परंकेवलं, प्री लज्जाम, एण्यतिप्राप्स्यति / एवं , साबमयन्ती, दुष्मान् भवतः, देवान्, न स्वीकरिष्यति-न बङ्गीकरिष्यति, सल= मिरचयेन /