________________ पञ्चमः सर्गः 177 दातृभिः कृतार्धम् (तृ० त०)। प्राणतः- प्राणेभ्य इति, प्राण + तसि / शतगुणेन- शतं गुणा यस्य स, तेन ( ब? ) / आददे आइ+दद+ लट् + इट् / देवकार्यके लिए दधीचि ऋषिने अपने प्राण दिये, उनकी हड्डीसे वज्र अस्त्र बना, उससे इन्द्रने अपने शत्रु वृत्रासुरका वध किया, ऐसी पौराणिक कथा है। जिस यशके लिए दधीचि ऋषिने प्राण दिये, परन्तु प्राणोंसे भी सौगुना मूल्यवाली दमयन्तीको देकर मैं कैसे यशको ले लं? अधिक मूल्यवाली वस्तु देकर अल्प मूल्यवाली वस्तु कैसे लू? यहाँपर परिवृत्ति अलङ्कार है, उसका लक्षण है.-"परिवृत्तिविनिमयः समन्युनाऽधिकर्भवेत्" / सा० 10-80 // 111 // अर्थना मयि भवद्धिरिवाऽस्य कर्तुमर्हति मयाऽपि भवत्सु।। भीमजाऽर्षपरयाचनचाटी यूयमेव गुरवः करणीयाः // 112 // अन्वयः-अस्य मयि भवद्भिः इव मया अपि भवत्सु अर्थना कर्तुम् अर्हति / भीमजाऽर्थपरयाचनचाटी यूयम् एव गुरवः करणीयाः / व्याख्या-अस्य- दमयन्त्य, मयिनले विषये, भवदभिः इव-इन्द्रादिदिक्पाल: इव. मया अपि,=नलेन अपि, भवत्सुश्रीमत्सु विषये, अर्थना= प्रार्थना, कर्तु-विधातुम्, अर्हति योग्या भवति, कर्तव्येति भावः / कथं कामुकमुखाकामिनीलिप्सा.? इति चेत्तत्राऽऽह-भीमजाऽर्थेति / भीमजाऽर्थपरयाचनचाटोदमयन्तीनिमित्ताऽन्यप्रार्थनाप्रियोक्ती, यूयम् एव भवन्तो देवा एव, गुरवः-उपदेष्टारः, करणीयाः-विधातव्याः, करोमि चेति भावः / ____ अनुवाद-(हे देवगण !) दमयन्तीके लिए मुझसे जैसे आप लोगोंने प्रार्थना की है, वैसे मुझे भी आप लोगोंसे प्रार्थना करनी चाहिए / दमयन्तीके लिए दूसरेसे प्रार्थनारूप प्रिय उक्तिमें मुझे आप लोगोंको ही गुरु बनाना चाहिए। __टिप्पणी-अस्यै="तादर्थ्य चतुर्थी वाच्या" इस वार्तिकसे तादर्थ्य में चतुर्थी। भीमजाऽर्थपरयाचनचाटो- भीमाज्जाता भीमजा, भीम+जन् + ड+टाप् ( उपपद०), भीमजाय इदं भीमजाऽर्थम् (च० त०), परस्मिन् याचनम् ( स० त० ), तस्मिन् चाटु ( स० त०), भीमजाऽथं च तत् परयाचनचाटु, तस्मिन् (क० धा० ) / करणीयाः कर्तुं योग्याः, कृ+अनीयर+जस् // 112 // मषिताः प्रथमतो बमयन्तीं यूयमन्बहमुपास्य मया यत्। होर्न बेर यतियतामपि ताः सा ममाऽपि सुतराम तबस्तु // 113 // 12 0 0