________________ 176 नैषधीयचरितं महाकाव्यम् लक्षसंख्यकरक्षकमर्दनक्रूरकर्मणि, कुत्र=कस्मिन्, पुंसि= पुरुष, कुमारी= राजकन्या दमयन्ती, विश्वसिति- विश्वासं करोति, क्वोद्वाहं प्रसङ्गः कुत्र वाऽन्तःपुरमर्दनमिति भावः / अनुवाद-और भी-मेरे ऐसा कौन-सा क्षत्रिय पहरेदारोंको मारे बिना दमयन्तीको देखनेमें भी समर्थ होगा ? लाखों पहरेदारोंको मारनेसे क्रूर कर्मवाले किस पुरुषमें कुमारी दमयन्ती विश्वास करेगी? टिप्पणी-यामिकान् =यामान् रक्षन्तीति यामिकाः, तान् / याम शब्दसे "रक्षति" इस सूत्रसे ठक् (इक) प्रत्यय / अनुपमृद्य न+उप+मृद्+क्त्वा ( ल्यप् ) / निरीक्षितुं निर् + ईक्ष +तुमुन् / क्षमते=क्षमूष् + लट् + त / रक्षिलक्षजयचण्डचरित्रे रक्षिणां लक्षं ( 10 त० ), तस्य जयः (10 त० ), चण्डं चरित्रं यस्य सः (बहु०), रक्षिलक्षजयेन चण्डचरित्रः, तस्मिन् ( तृ० त०)। विश्वसिति=वि+श्वस्+ लट्+तिप् // 110 / / आवधीचि किल दातृकृताचं प्राणमात्रपणसीम यशो यत् / आददे कथमहं प्रियया तत्त्राणतः शतगुणेन पणेन // 111 // अन्वया-प्राणमात्रपणसीम आदधीचि दातृकृताधं यत् यशः, तत् प्राणतः शतगुणेन प्रियया पणेन अहं कथम् आददे ? व्याख्या-प्राणमात्रपणसीम-जीवनमात्रमूल्यावधि, आदधीचि दधीचिपर्यन्तं, दातृकृताऽर्घ - वन्दान्यनिश्वितमूल्यं, यत्, यशः=कीर्तिः, तत् यशः, प्राणतः=प्राणेभ्यः, शतगुणेन शतगुणाऽधिकेन, प्रियया पणेनदयितया ( दमयन्त्या) एव मूल्येन, अहं नलः, कथंकेन प्रकारेण, आददे= गृह्णामि / अनुवाद-प्राणमात्र मूल्यकी सीमा रखकर दधीचिपर्यन्त दाताओंने जिसका मूल्य निश्चित किया है ऐसा जो यश है, उसको प्राणसे भी सोगुना मूल्यवाली दमयन्तीरूप मूल्यसे मैं कैसे ले लूं? टिप्पणी-प्राणमात्रपणसीम प्राणा. एव प्राणमात्रम् ( रूपक० ), पणस्य सीमा (ष० त०), "पणो मूल्ये ग्लहे माने" इति वैजयन्ती। प्राण. मात्रं पणसीमा यस्मिन् ( कर्मणि) (बहु० ), तद्यथा तथा। आदधीचि% दधीचेः आ, "माइ मर्यादाऽभिविष्योः" इससे अभिविधिमें अव्ययीभाव / दात. कृता-कृतः अर्घः यस्य तत् (बहु०)। मूल्ये पूजाविधावर्षः" इत्यमरः /