________________ पञ्चमः सर्गः 179 अनुवाद-(हे देवगण !) दमयन्तीने पहले ही मुझे वरण करनेके लिए स्वीकार किया है। इसलिए मुझे देखनेपर वे लज्जित ही हो जायेगी, आप लोगोंको निश्चय ही स्वीकार नहीं करेंगी। टिप्पणी-कुण्डिनेन्द्रसुतया = कुण्डिनानाम् इन्द्रः (१०.त०), तस्य सुता, तया (ष. त०)। वरीतुंव +तुमुन् / आस्ते=आस+लट् +त / प्रीड - बीड + घ+अम् // 114 // तत्प्रसीदत, विधत न खेवं, दूत्यमत्यसदृशं हि ममेवम् / हास्यतव सुरूमा न तु साध्यं तविधित्सुभिरनोपयिकेन-।। 115 // अन्वयः-( हे देवाः ! ) तत् प्रसीदत, खेदं न विधत्त / मम इदं दूत्यम् अत्यसदृशं हि / अनौपयिकेन तद् विधित्सुभिः हास्यता एव सुलभा, साध्यं तु न ( सुलभम् ) / - व्याख्या-(हे देवाः !) तत् तस्मात्कारणाद, प्रसीदत प्रसन्ना भवत, खेदं क्लेशं, न विधत्त-न कुरुत। मम =नलस्य, इदंभवदारोपितं, दूत्यं =दूतकर्म, अत्यसदृशम् =अत्यन्ताऽयोग्यं, हि=निश्चयेन / अत्र हेतुं प्रदर्शपति-हास्यतेति / अनौपयिकेन = अनुपायेन, तद्दू त्यं, विधिसुभिः= चिकीर्षभिः, हास्यता एव=उपहसनीयता एवं, सुलभा=सुपापा, साध्यं तु%प्रयोजनं तु, दमयन्तीप्राप्तिरूपं तु इति शेषः / नन सुलभम् / अनुवाद-हे देवगण !) इस कारण आप लोग प्रसन्न हों, खेद न मानें / मेरा यह दूतकर्म निश्चय ही अत्यन्त अयोग्य है। उपायके बिना जो प्रयोजनकी सिद्धि करना चाहते हैं, उनको उपहासपात्रता ही सुलभ होती है, प्रयोजन नहीं ( सुलभ ) होता है। टिप्पणी-प्रसीदत=x+ सद+लोट् +थ। विधत्त = वि+धा+ कोट् + थ। अत्यसदृशम् =न सदृशम् ( न०), अत्यन्तम् असदृशम् ( गति०) / अनीपयिकेन=उपाय एव ओपयिकः, उपाय शब्दसे "विनयादिभ्यष्ठक्" इस सूत्र में पठित "उपायो ह्रस्वत्वं च" इस वार्तिकसे स्वार्थिक ठक् (इक ) प्रत्यय, ह्रस्वत्व / न ओपयिकः, तेन ( ना .) / विधित्सुभिः= वि+धा+सन् +उ+भिस् / अनुचित कर्मका आरम्भ अनर्थ के लिए होता है, फलके लिए नहीं, यह भाव है / / 115 // ईशानि गरितानि तवानीमाकळग्य स नलस्य बलारिः। शंसति स्म किमपि स्मयमानः स्वाऽनुगाऽऽननविलोकनको // 116 //