SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः . 173 ( नन्० ) / "परमतमप्रतिषिद्धमभ्युपगतम् एव" अर्थात् दूसरेके मतका निषेध न करनेपर स्वीकृत ही समझा जाता है, इस उक्तिके अनुसार आप लोगोंके आदिष्ट कार्यको मैं मौनका अवलम्बन न कर वचनसे ही अस्वीकार करता हूँ, यह तात्पर्य है / / 105 // यन्मती विमलदर्पणिकायां सम्मुखस्यमखिलं खल तस्वम् / तेऽपि किं वितरदृशमामां या न यस्य सदृशी वितरीतुम् // 10 // अन्वया-यन्मती विमलदर्पणिकायाम् अखिलं तत्त्वं सम्मुखस्यं खलु / ते अपि ( यूयम् ) ईदृशम् आज्ञां किं वितरथ ? या यस्य ( मे ) वितरीतुं सदशी न / - व्याख्या-यन्मती - येषां (युष्माकम् ) मतो ( बुद्धी)-एव, विमलदर्पणिकायां निर्मलादर्शरूपायाम्, अखिलं =समस्तं, तत्त्वं वस्तु, सम्मुखस्थं=प्रत्यक्षं, खलु निश्चयेन / तेऽपि सर्वज्ञा अपि, यूयम् / ईदृशम् - ईदशीम्, आज्ञाम् = अनुज्ञाम्, दमयन्तीसमक्षे देवदूत्यकरणरूपामिति भावः / किं-किमर्थ, वितरथ =दत्य ? या-आज्ञा, यस्य = मे, वितरीतुं=दातुं, सदृशी न=योग्या न, दमयन्तीप्रणयप्रार्थिनो मम स्वदूत्ये नियोजनं श्रीमतां नितान्तमेवाऽनुचितं कर्मेति भावः / ____ अनुवाद-जिन आप लोगोंके बुद्धिरूप निर्मल दर्पणमें समस्त वस्तु प्रत्यक्ष है / वैसे सर्वज्ञ होकर भी आप लोग मुझे क्यों ऐसी आशा देते हैं ? जो जिसे देनेके लिए योग्य नहीं है। टिप्पणी-यन्मती येषां मतिः, तस्याम् (प० त०)। विमलदर्पणि. कायां -विमला चाऽसौ दर्पणिका, तस्याम् (क० घ०)। सम्मुखस्यं = सम्मुखे तिष्ठतीति, सम्मुख+स्था+क+सु ( उपपद०)। ईदृशम् =इदम् + दृश+क+सु / “त्यदादिषु दृशोऽनालोचने कञ्च' इस सूत्रसे का प्रत्यय / वितरण=वि+त+लट्+थ। वितरीतुं वि+त+तुमुन् / इस पद्यमें रूपक अलङ्कार है // 106 / / यामि यामिह वरीतुमहो! तद्भूततां तु करवाणि कथं वः / ईदृशां न महतां बत ! जाता वचने मम तृणस्य घृणाऽपि // 107 // अन्वयः-इह यां वरीतुं यामि, वः तदूततां तु कथं करवाणि ? अहो ! ईदृशा महतां ( वः ) तृणस्य मम वञ्चने घृणा अपि न जाता, बत !
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy