________________ 174 नैषधीयचरित महाकाव्यम् व्याख्या-अथ नल: पद्याऽष्टकेन स्वस्य दूत्याऽयोग्यतां प्रतिपादयतियामीति / ( हे देवाः ! ) इह = अस्मिन् समये, यां=दमयन्ती, वरीतुं= स्वीकतुं, यामि गच्छामि, व: युष्माकं, तद्भुततां तु तस्यां ( दमयन्त्याम् ) दूततां ( दूत्यम् ) तु, कथंकेन प्रकारेण, वयुष्माकं, करवाणि=कुर्या, न कुर्यामिति भावः / अहो !=आश्चर्यम् ! ईदृशाम् एतादृशाना, महतां पूजायोग्यानां, युष्माकं, तृणस्य-तृणकल्पस्य, मम=मानवस्य, वञ्चने प्रतारणे, घृणा अपि = दया अपि, जुगुप्सा अपि वा, न जाता=न उत्पन्ना। बत!= खेदः! - अनुवाद-यहां जिस दमयन्तीको वरण करनेके लिए मैं जा रहा हूँ, उन. ( दमयन्ती )में आपलोगोंका दूतकर्म तो मैं कैसे करूँगा? आश्चर्य है ! ऐसे महापुरुष आप लोगोंको तृणके समान मुझको प्रतारण करने में दया वा जुगुप्सा भी नहीं हुई, हाय ! टिप्पणी-वरीतुं वृ+तुमुन्, "वतो वा" इससे इटका दीर्घ / यामि% या+लट् + मिप् / तद्भुततां-तस्यां दूतता, ताम् ( स० त०)। करवाणिकु+लोट् +मिप् // 107 // ____ नमामि विरहान्मुहुरख्या मोहमेमि च मुहूर्तमहं यः। पूत वः प्रभवितास्मि रहस्यं रक्षितुं स कथमीदगवस्थः // 108 // अन्वयः-यः अहम् अस्या विरहात मुहुः उद्ममामि, मुहूर्त मोहं च एमि; ईदृगवस्थः सः अहं वः रहस्यं रक्षितुं कथं प्रभवितास्मि ? ब्रूत / / ..... व्याल्या-यः अहम्, अस्याः=दमयन्त्याः , विरहात=वियोगात हेतोः, मुहः-वारं वारम्, उद्ममामि= उन्मत्तो भवामि, मुहूर्त क्षणमात्र, मोई चमूच्छी च, एमिप्राप्नोमि, ईदृगवस्थः =एतादृग्दशायुक्तः, सः तादृशः, अहं=नलः, वः=युष्माकं देवानां, रहस्यं =गोपनीयं, दूत्य मिति भावः / रक्षितुंगोप्तुं, कथंकेन प्रकारेण, प्रभवितास्मिसमर्थो भवितास्मि, न शक्ष्यामीति भावः / बूतकथयत / / अनुवाद-जो मैं दमयन्तीके वियोगसे, वारंवार पागल होता हूँ और कुछ क्षणतक मूच्छित भी हो जाता हूँ ऐसी अवस्थावाला मैं आप लोगोंके रहस्यको छिपाने के लिए कैसे समर्थ हंगा? बतलाइए। टिप्पणी-उद्ममामि उद्+प्रम् +लट्+मिप् / मुहूर्त "कालाऽध्व. नोरत्यन्तसंयोगे" इस सूत्रसे कालके अत्यन्त संयोगमें द्वितीया। एमि-इण् +