SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ 172 नैषधीयचरितं महाकाव्यम् कर्तुमिच्छामीति विनयोक्तिः / सर्वथा भवदादेशो नाऽनुष्ठीयत इति भावः / ___ अनुवाद-( हे देवगण ! ) यह दूसरे जन्ममें मुझसे.ही किये गये पापोंकी महत्ता है, जो कि वचनके अगोचर आप लोगोंके महत्वको भी जीतनेकी इच्छा करती है। टिप्पणी-अन्यजन्मनि =अन्यच्च तत् जन्म, तस्मिन् (क० धा० ) / उच्चतरता=अतिशयेन उच्चम् उच्चतरम्, उच्च+तरप्, उच्चतरस्य भावः, उच्चतर+टाप+सु / कथापथपारं=कथायाः पन्थाः कथापथः / ष० त०), तस्य पारम् ( 10 त० ) / युष्मदीयं = युष्मद् + छ (ईय ) + अम् / महिमानं महत्+इमनिच + अम् // 104 // वित्त चित्तमखिलस्य, न कुया धुर्यकार्यपरिपन्थि तु मौनम् / ह्रीगिराऽस्तु वरमस्तु पुनर्मा स्वीकृतंव परवागपरास्ता // 105 // अन्वयः-( हे देवाः ! ) अखिलस्य चित्तं वित्त / धुर्यकार्यपरिपन्थि मौनं तु न कुर्याम् / गिरा ह्रीः अस्तु वरम्, परवाक् अपरास्ता ( सती) स्वीकृता एव पुनः मा अस्तु / व्याख्या- ननु कुटिलोक्तेवरं मौनमत आह-वित्तेति / ( हे देवाः ! ) अखिलस्य =समस्तस्य, जनस्य=मानवस्य, चित्तं = हृदयं, वित्त=जानीय / अतः धुर्यकार्यपरिपन्थि =इष्टसाधनसमर्थकृत्यविरोधि, मौनं तु तूष्णीकत्वं तु, न कुर्या=नो विदधीय, किन्तु गिरा=परिहारोक्त्या, ह्री: लज्जा, अस्तुभवतु, वरं=मनाक् प्रियम् / तहि मौनादेव अस्वीकारे किं निषेधपारुष्येण ? तत्राह-परवाक = अन्यवाणी, प्रार्थनोक्तिरिति भावः / अपरास्ता = अनिषिद्धा सती, स्वीकृता एव =अभ्युपगता एव, पुनः, मा अस्तुन भवतु। ___ अनुवाद-(हे देवगण !) आपलोग सबके हृदयको जान लें / इस कारणसे अभीष्ट साधनमें समर्थ कार्यका विरोधी मोन तो नहीं लूंगा। वचनसे अस्वीकार करनेसे भले ही लज्जा हो परन्तु दूसरेके प्रार्थनावचनको निषेध न करने पर स्वीकृत नहीं हो। टिप्पणो-वित्त विद + लोट् + थ / धुर्यकार्यपरिपन्थि =धुर्य च तत् कार्यम् (क० धा० ), तस्य परिपन्थि, तत् (10 त० ) / मोनं-मुनि+अण् + अम् / कुर्याम् = कु + विधिलिङ् + मिप् / अपरास्ता = न परास्ता
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy