SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ ... पामः सर्गः 171 "अथास्त्रियम् / धनुश्चापौ" इत्यमरः / क्षिप्नुः क्षिपतीति, क्षिप धातुसे "असिगृधिधृषिक्षिपेः क्नुः" इस सूत्रसे क्नु प्रत्यय / इस पद्यमें श्लेष और उपमाका अङ्गाङ्गिभावसे सङ्कर अलङ्कार है // 102 // तेन तेन वचसव मघोनः स स्म वेद कपट पटुरन्धः। आचरत्तदुचितामय वाणीमार्जवं हि कुटिलेषु न नीतिः // 103 // अन्वयः--उच्चः पटुः स तेन वचसा एव मघोनः कपटं वेद स्म / अथ तदुचितां वाणीम् आचरत, हि कुटिलेषु आर्जवं नीतिः न / व्याल्या-उच्चैः = अतितरां, पटुः = कुशलः, सः = नलः, तेन तेन बचसा="पाणिपीडनमहं ( 5-99)" "त्वामिहेवमनिवेश्य (5-101)" इत्यादिरूपेण वचनेन; एव, मघोनः= इन्द्रस्य, कपटंकतवं, वेद स्म-शातवान् / अथ =इन्द्र कपटवेदनाऽनन्तरं, तदुचिताम् =इन्द्रकपटाऽनुरूपां, वाणी = बाचम्, आचरत् =आचरितवान्, स्वयमपि कपटोक्तिमकरोदिति भावः / हि= यतः, कुटिलेषु-वक्रेषु जनेषु, आर्जवम् =सरलता, अकौटिल्यमिति भावः / नीतिः नयः, ननो विद्यते, कुटिलेष कुटिलेनैव भाव्यमिति भावः / ____ अनुवाद-अत्यन्त कुशल महाराज नलने इन्द्रके उन-उन वाक्यसे कपटको मान लिया / अनन्तर उन्होंने वैसे ही कपटके अनुरूप वचनका प्रयोग किया; क्योंकि कुटिलोंमें सरलताका प्रदर्शन नीति नहीं है / | टिप्पणी-तदुचिता=तस्य उचिता, ताम् (10 त०)। आचरत् == मार+पर+ल+तिप् / आर्जवम् = ऋजोर्भावः, ऋजु+अण् + सु / इस पबमें अर्थान्तरन्यास अलङ्कार है / / 103 // सेयमुच्चतरता दुरितानामन्यजन्मनि मयेव कृतानाम् / युष्मवीयमपि या महिमानं जेतुमिच्छति कथापथपारम् // 104 // अन्वयः-सा इयम् अन्यजन्मनि मया एव कृताना दुरितानाम् उच्च. तरता / या कथापथपारं युष्मदीयम् अपि महिमानं जेतुम् इच्छति।। ग्याल्या-सातादृशी, इयम् =एषा, अन्यजन्मनि अपरजनने, जन्मास्तरे / मया एव, कृताना=विहितानां, दुरितानां पापानाम्, उच्चरता= महत्ता, या=पापमहत्ता, कथापथपारंवर्णनाऽगोचरं, युष्मदीयम् अपि= भवदीयमपि, महिमानं महत्त्वम्, आज्ञारूपं प्रभावमित्यर्थः। जेतुम् = इल्लयितुम् इच्छति वाञ्छति / पापाधिक्याद्भवदीयाया आज्ञाया उल्लान
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy