________________ 170.. . नैषधीयचरितं महाकाव्यम् . अनुवाद-संसारको देखनेवाले नेत्रोंसे युक्त हमलोग आपके गुणरूप समुद्रको अगाध जानते हैं। इस रहस्यमें आपको ही नियुक्त करके हम सभी सुख न पायेंगे क्या? (पायेंगे ही। . - टिप्पणी-विश्वदृश्वनयना:-विश्वं दृष्टवन्ति इति विश्वदृश्वानि, विश्व + दृश्+क्वनिप+जस्, “दृशेः क्वनिप्" इस सूत्रसे क्वनिप् / विश्वदृश्वानि नयनानि येषां ते ( बहु० ) / त्वद्गुणाम्बुधि-तव गुणाः ( ष० त०), त्वद्गुणा एव अम्बुधिः, तम् ( रूपक० ) / अवेमः=अव+ इ + लट् + मस् / हमलोग आपके दया, दाक्षिण्य, जितेन्द्रियत्व और सत्यप्रतिज्ञत्व आदि गुणरूप समुद्रको अगाध ( गम्भीर ) जानते हैं, यह तात्पर्य है। विनिवेश्य=वि+नि+विश् + णिच् + क्त्वा ( ल्यप् ) / लभेमहि लभ + विधिलिङ् + महिङ् / इस पद्यमें रूपक अलङ्कार है / / 101 // शुखवंशजनितोऽपि गुणस्य स्थानतामनुमवन्नपि शक्रः / क्षिप्नुरेनमृजुमाश सपक्ष सायकं धनुरिवाऽजनि वक्रः // 102 // अन्वयः-शुद्धवंशजनितः अपि गुणस्य स्थानताम् अनुभवन् अपि शक्रः ऋजु सपक्षम् एनं सायकं धनुः इव आशु क्षिप्नुः ( सन् ) वक्र: अजनि / ___व्याल्या-शुद्धवंशजनितः अपि =पवित्रकुलप्रसूतः अपि ( इन्द्रपक्षे ), अवणवेणूत्पन्नोऽपि (धनु.पक्षे ), गुणस्य =शोर्यादेः, मौर्याश्च / स्थानताम् = आश्रयत्वम्, अनुभवन् अपि = निविशन् अपि, शक्र:=इन्द्रः, ऋजुम् = अकुटिलबुद्धिम्, अवकं च, सपक्षं = सुहृदं, कङ्कपत्त्रसहितं च, एनं = नलं, सायकं=बाणं धनुः इव=कामुकम् इव, आशु=शीघ्र, क्षिप्नुः क्षेप्ता सन्, वक्र:=कुटिलः, अजनि=जातः। अनुवाद-जैसे छिद्रसे रहित बांससे उत्पन्न, प्रत्यञ्चाके स्थानको प्राप्त किया गया धनु, सरल और कडू पक्षीके पंखवाले बाणको छोड़ता हुआ टेढ़ा होता है, वैसे ही पवित्र कुलमें उत्पन्न होकर भी दया-दाक्षिण्य आदि गुणके आश्रय होते हुए भी इन्द्र सरल बुद्धिवाले मित्र नलको दूतकर्ममें लगाते हुए कुटिल हो गये। टिप्पणी-शुद्धवंशजनितः = शुद्धशासी वंशः (क० धा० ) / "वंशो वेणी कुले वर्ग" इति विश्वः / शुद्धवंशे जनितः ( स० त०)। गुणस्य="मोव्यां द्रव्याऽश्रिते सत्व-शोर्य-सन्ध्याऽऽदिके गुणः" इत्यमरः। स्थानतां स्थान+ तल +टाप्+अम् / अनुभवन् =अनु+भू+लट् (शतृ )+सु / धनुः=