________________ - पञ्चमः सर्गः 165 अन्वयः-( हे देवाः ! ) जन्यजनकव्यतिभेदो न अस्ति / जनदेहः अन्नजनितः सत्यम् / अमृताऽदां वः तनूं वीक्ष्य दृक् सुधायां निमज्जनम् उपति खलु। ____ व्याख्या-(हे देवाः ! ) जन्यजनकव्यतिभेदः = कार्यकारणविशेषभेदः, न अस्ति = नो वर्तते, कार्य स्वकारणादभिन्नमिति भावः / जनदेहः= मानवशरीरम, अन्नजनितः = भक्ष्यपदार्थोत्पन्नः, इति, सत्यं = तथ्यम् / अमृतादा-पीयूषभुजा, वः = युष्माकं, तनूं = शरीरं, वीक्ष्य दृष्ट्वा, दृक्मदीयं लोचनं, सुधायाम् =अमृते, निमज्जनं ब्रुडनम्, उपैति = प्राप्नोति; खलु =निश्चयेन / अनुवाद-(हे देवगण ! ) कार्य और कारणमें विशेष भेद नहीं है / मनुष्यका शरीर अन्नसे उत्पन्न होता है, यह सत्य है। अमृत खानेवाले आपलोगोंका शरीर देखकर मेरे नेत्र अमृतमें निमग्न हो जाते हैं। टिप्पणी-जन्यजनकव्यतिभेदः = जन्यश्च जनकश्च ( द्वन्द्व०), जन्यजनकयोः व्यतिभेदः (10 त० ) / जनदेहः=जनस्य देहः (10 त० ) / अन्नजनितः= अन्नेन जनितः ( तृ० त० ) / अमृतादाम् = अमृतम् अदन्तीति अमृताऽदः, तेषाम्, “अदोऽनन्ने" इस सूत्रसे विट् प्रत्यय, अमृत + अ +विट् + (उपपद०)+ आम्। उपति =उप+इण् + लट् + तिप् / “एत्येधत्यूठसु" इससे वृद्धि / कार्य और कारणका विशेष भेद न होनेसे अमृतभक्षण करनेवाले आप लोगोंका शरीर देखकर मेरे नेत्र अमृतमें निमज्जनके सुखका अनुभव करते हैं, यह तात्पर्य है / / 94 // मत्तपः क्व न त ? क्व फलं वा यमीक्षणपथं वजथेति ? / ईशान्यपि बधन्ति पुनर्नः पूर्वपूरुषतपांसि जयन्ति // 5 // अन्वयः- तनु मत्तपः क्व ? यूयम् ईक्षणपथं वजथ इति फलं वा क्व ? ईदृशानि अपि दधन्ति नः पूर्वपूरुषतपांसि पुनः जयन्ति / - व्याख्या-( हे देवाः ! ) तनु=अल्पं, मत्तपः मनियमाचरणं, क्व= कुत्र, यूयं भवन्तो देवाः, ईक्षणपथं =नयनगोचरं, वजथ = गच्छथ, इतिएतादृशं, फलं वाभवद्दर्शनरूपं महाफलं वा, क्व=कुत्र, उभयोरूप्यादिति भावः / ईदृशानि अपि - एतादृङ्महाफलानि अपि, दधन्तिपुष्णन्ति,