________________ 161 नषधीयचरितं महाकाव्यम् / नः = अस्माकं, पूर्वपूरुषतपासि - पूर्वजनियमाचरणानि, पुनः भूयः, जयन्ति=सर्वोत्कर्षण वर्तन्ते, तानीदानीमपि फलन्तीति भावः / अनुवाद-थोड़ी-सी मेरी तपस्या कहाँ और आपलोग जो. मेरे दर्शनमार्गमें प्राप्त हो रहे हैं, ऐसा महत् फल कहाँ ? ऐसे महाफलोंको पुष्ट करनेवाले हमारे पूर्वजोंकी तपस्याएं फिर अत्यन्त उत्कर्षसे बढ़ रही हैं। टिप्पणी-मत्तपः = मम तपः (10 त०)। ईक्षणपथम् = ईक्षणस्य पन्याः ईक्षणपथः, तम् (प० त०)। व्रजथ-वज+लट+थ। दधन्तिधा+लट् (शत)+जस् / “वा नपुंसकस्य" इससे नुम् आगम / पूर्वपूरुष. तपांसि= पूर्वे च ते पुरुषाः (क० घा.), तेषां तपांसि (10 त०)। जयन्ति - जि + लट् + झि। इस पद्यमें विरूपोंका संघटनरूप विषम अलङ्कार है // 95 // प्रत्यतिष्ठिपदिकां बल देतीं कर्म सर्वसहमतजन्म / यूयमप्यहह ! पूजनमस्या यनिजः सृजय पादपयोजः // 66 // अन्वयः- इलां देवीं सर्वसहनतजन्म कर्म प्रत्यतिष्ठिपत् खल / यत् यूयम् अपि निजः पादपयोजः अस्याः पूजनं सृजथ, अहह ! .. ___व्याल्या-(हे देवाः ) इला=पृथिवीं, देवी-देवतां, सर्वसहनव्रतजन्म= विश्वमर्षणव्रतजन्यं, कर्म=क्रिया, सुकृतमिति भावः / प्रत्यतिष्ठिपत प्रति. ष्ठापयामास, खल = निश्चयेन / तत्कर्म प्रतिपादयति-यूयमिति / यत्यस्मात्कारणाद, यूयम् अपि भवन्तोऽपि, देवा अपि इति भावः / निजःस्वकीयः, पादपयोजः-चरणकमलः, अस्याः=इलायाः, पूजन पूजा, सृजय .. अनुवाद-पृथ्वी देवीको सब भारके सहनरूप व्रतसे उत्पन्न पुण्य कर्मने कमलोंसे इनकी पूजा कर रहे हैं / पाश्चर्य है ! टिप्पणी-इला="गोरिला कुम्भिनी क्षमा" इत्यमरः / सर्वसहनवतजन्म सर्वेषां (भारादीनाम् ) सहनम् (10 त०), तदेव व्रतम् (रूपक०), तस्मात् जन्म यस्य तत् ( व्यधिकरणबहु० ) / प्रत्यतिष्ठिपत् -प्रति- स्था+ णिच् + लुङ् + तिप् / “तिष्ठतेरित्" इस सूत्रसे उपधाका इत्व / इस पद्यमें रूपक अलकार है॥ 96 //