________________ 164 नैषधीयचरितं महाकाव्यम् पात्रम् अधमर्णम्" यहाँपर व्यस्तरूपक है / "उत्तमर्णाऽधमणों द्वौ प्रयोक्तृग्राहको क्रमात्" इत्यमरः। एति= इण् + लट् + तिप् / असीदत् =न सीदत् (न०)। पारलौकिक-परलोके भवम्, "अध्यात्मादेष्ठनिष्यते" इस वार्तिकसे अध्यात्मादिके आकृतिगण होनेसे परलोक शब्दसे ठञ् प्रत्यय और "अनुशतिकादीनां च" इस सूत्रसे उभयपदवृद्धि / कुसीदं="कुसीदं वृद्धिजीविका" इत्यमरः / “नाऽदत्तमुपतिष्ठते" इस शास्त्रोक्तिके अनुसार बिना दानके कुछ भी उपस्थित नहीं होता है, अतः याचकको दान करना चाहिए. यह तात्पर्य है // 12 // एवमावि स विचिन्त्य मुहूतं तानवोचत पतिनिषधानाम् / अथिदुर्लभमवाप्य च हर्षाधाच्यमानमुखमुल्लसितथि // 3 // अन्वयः-स निषधानां पतिः एवमादि मुहूर्त विचिन्त्य अथिदुर्लभं हर्षात् उल्लसितश्रि याच्यमानमुखं च अवाप्य तान् अवोचत / व्याख्या-सः प्रसिद्धः, निषधानां-निषधदेशानां, पतिः-पालकः, नल इति भावः / एवमादि=एवम्प्रभृति, "जीविताऽवधि०५-८१" इत्यादिकं वाक्यमिति भावः / मुहूर्तम् = अल्पकालं, विचिन्त्य =विचार्य, अर्थिदुर्लभं= याचकदुष्प्राप्यं, हर्षात् =प्रमोदात् हेतोः, उल्लसितश्रिवर्धमानश्रीकं, प्रसन्नमिति भावः / याच्यमानमुखं च दातृमुखं च, अवाप्य प्राप्य, तान् = इन्द्रादीन् देवान्, अवोचत-उक्तवान्, वक्ष्यमाणानि वाक्यानीति शेषः / अनुवाद-निषधेश्वर नल, पहले कहे गये वाक्योंका कुछ समयतक विचार कर याचकोंसे दुष्प्राप्य, हर्षसे समृद्ध शोभावाले (प्रसन्न) दाताके मुखको प्राप्त कर देवताओंको कहने लगे। टिप्पणी- एवमादि=एवम् आदिः यस्य, तत् ( बहु० ) / अर्थिदुर्लभम् अथिभिः दुर्लभं, तत् (तृ० त०) / उल्लसितश्रि=उल्लसिता श्रीः यस्मिन्, तत् (बहु० ) / समासान्तविधिके अनित्य होनेसे "नवृतश्च" इस सूत्रसे कपका अभाव और "ह्रस्वो नपुंसके प्रातिपदिकस्य" इस सूत्रसे "श्री"का ह्रस्वत्व / याच्यमानमुखं =याच्यत इति याच्यमानं, या+लट् ( कर्ममें )+शान+ सु ।.याच्यमानस्य ( दातुः ) मुखं, तत् (ष० त०)। अवाप्य अव+ आपु+क्त्वा ( ल्यप् ) / अवोचतवच+लुङ+त // 93 / / नास्ति जन्यजनकव्यतिभेदः, सत्यमन्नजनितो जनदेहः / वीक्ष्य वः खलु तन्ममृताऽदां शुरू निमज्जनमुपैति सुधायाम् // 6 //