________________ 162 नैषधीयचरितं महाकाव्यम् माममीनिरिह याचितवितिजातमवमत्य जगत्याम् / यशो मयि निवेशितमेतन्निष्क्रयोस्तु कतमस्तु तबीयः // 20 // अन्वयः-जगत्यां दातृजातम् अवमत्य. मां याचितवद्भिः अमीभिः यत् यशो मयि निवेशितम् / एतन्निष्क्रयस्तु कतमः अस्तु। ग्याल्या-जगत्यां = भुवने, दातृजातं = दायकसमूहम्, अवमत्यअवधीय, मा=नलं, याचितवद्भिःप्रार्थितवद्भिः, अमीभिः = एभिः देवैः, यत्, यशः कीर्तिः, मयिनले, स्थापितं निहितम्, एतन्निष्क्रयस्तु= एतत्प्रतिनिधिभूतस्तु, कतमः कः पदार्थः, अस्तु-भवतु ? _ अनुवाद-लोकमें अन्य दाताओंका अनादर करके मुझसे याचना करने. बाले इन इन्द्र आदि देवताओंने जो यश मुझमें स्थापित कर दिया, उसके एवज में कौन-सा पदार्थ हो ? टिप्पणी-दातृजातं=दातृणां जातं, तत् (ष० त०)। अवमत्य= अव+ मन् + क्त्वा (ल्यप् ) / याचितवद्भिः=याच् + क्तवतु+भिस् / निवेशितं=नि+विश+णि+क्त+सु / एतन्निष्क्रयः = एतस्य निष्क्रयः (50 त० ) // 9 // .. लोक एष परलोकमुपेता हा ! विहाय निधने धनमेकः / इत्य, खलु तदस्य निनीषायबन्धुरुदयद्दयचित्तः // 11 // अन्वयः-एष लोको निधने धनं विहाय एकः परलोकम् उपेता / हा! इति उदयद्दयचित्तः अर्थिबन्धुः अस्य तत् अमुं निनीषति खल / व्याख्या-एषः=अयं, लोक:-जनः, निधने-अन्त्यकाले, धनं= द्रव्यं, विहाय त्यक्त्वा, एकः=एकाकी, सहायरहितः सन्निति भावः / परलोकं लोकान्तरम्, उपेता-उपेष्यति, हा !=कष्टम् ! इति=अस्मात्कारणात, उदयद्दयचित्तः सदयमानसः, * अर्थिबन्धुः=याचकबन्धुः, अस्य = लोकस्य, तत् =धनम्, अमुं=परलोकं, निनीषति - नेतुमिच्छति / खलु = - अनुवाद-यह मनुष्य अन्तकालमें धन छोड़कर अकेले ही परलोकको जायेगा, हाय ! इस कारणसे दयालु चित्तवाला याचकरूप बन्धु उस(मनुष्य)के उस धनको परलोक में पहुंचाना चाहता है / .. टिप्पणी-विहाय=वि+हा+क्त्वा (ल्यप्) / परलोक-परश्चासौ लोकः, वम् (क० धा० ) / उपेता=उप+ इण् + लुट्+तिप् / उदयद्दयचित्तः बनमकः। निश्चयेन /