________________ पञ्चमः सर्गः . 161 न गिरिभिः=न पर्वतः, न समुद्रःन सागरैश्च, इयं भूमिः अतिभारवती इत्यर्थः / द्रुमगिरिसमुद्रेभ्यः प्रजानां ब्रहपकारलाभादिति भावः / / __अनुवाद - जिस धनी पुरुषका जन्म याचक जनके अभिलाषको पूर्ण करने के लिए नहीं है, उस पुरुषसे यह धरती अत्यन्त भार ( बोझ) वाली है, न . पेड़ोंसे, न पर्वतोंसे और न समुद्रोंसे ही यह धरती भारवाली है / .. टिप्पणी -याचमानजनमानसवृत्तः = याचन्त इति याचमानाः, याच+ रूट ( शानच् ) + जस्, . ते च ते जनाः ( क० धा० ), मानसस्य वृत्तिः (10 त०), . याचमानजनानां मानसवृत्तिः, तस्याः (10 त०)। भतिभारवती अत्यन्तं ( यथा तथा ) भारः ( सुप्सुपा० ) / सोऽस्ति यस्याः सा, अतिभार+मतुप+ ङीप् / यह पृथ्वी कृपणोंसे बोझवाली है, पेड़ों, पर्वतों और समुद्रोंसे बोझवाली नहीं है, यह अभिप्राय है। इस पद्यमें परिसंख्या अलङ्कार है / / 88 // .. मा धनानि कृपणः खल जोवस्तृष्णयाऽर्पयतु मातु परस्म / तत्र नेष कुरुते मम चित्रं, यत्तु नापयति तानि मृतोऽपि // 86 // .. अन्वय:-कृपणः जीवन् तृष्णया जातु परस्मै धनानि मा अर्पयतु, एष तत्र मम चित्रं न कुरुते ( किन्तु ) मृतः अपि न अर्पयति ( नार्पाणि कुरुते ) / व्याख्या कृपणः=कदर्यः, जीवन् =प्राणन्, तृष्णया= अतिलोभेन, जातु कदापि, परस्मै अन्यस्मै, याचमानायेति भावः / धनानि = द्रव्याणि, मा अर्पयतु नो ददातु, एष:- कृपणः, तत्र तस्मिन्, जीवनाऽवसराऽनर्पणे, मम चित्रम् -- आश्चर्य, न कुरुते=नो विदधाति, किन्तु मृतः अपि पञ्चत्वं मतः अपि, न अर्पयति-नो ददाति, नार्पयति धनानि नृपसम्बन्धीनि कुरुते तत्र चित्रं करोति / . अनवाव-कजूस, जीता हुआ तृष्णासे कभी भी दूसरेको धन भले ही न दे, वह उसमें मुझे आश्चर्य नहीं पैदा करता है, किन्तु मरनेपर भी नहीं देता है, मरनेपर धनको राजाके अधीन करता है, उसमें आश्चर्य उत्पन्न करता है। टिप्पणी-जीवन् - जीव + लट् ( शतृ )+ सु / अर्पयतु= ऋ+णि+ कोट्+तिप् / नार्पयति नृपस्य इमानि नार्पाणि, नृप+अण्+जस् / नाणि कुरुतेनार्प + णिच्+लट् + तिप् / इस पद्यमें विरोधाभास -बलङ्कार है / 89 // 11 नं० 50