________________ 160 नैषधीयचरितं महाकाव्यम् णिच् +णिनि+सु / उक्तिविदग्धः=उक्ती विदग्धः ( स० त० ) / द्रव्यदानविधिः द्रव्यस्य दानं ( 10 त० ), तस्य विधिः (10 त० ) // 86 // पसरविहितमहं न श्रियः कमलमाश्रयणाय / अधिपाणिकमलं विमलं तवासवेश्म विवधीत सुधीस्तु // 87 // अन्वयः-पङ्कसङ्करविहितं कमलं श्रियः आश्रयणाय न अहम् / तत् सुधी: विमलम् अणिपाणिकमलं तद्वासवेश्म विदधीत / व्याख्या–पङ्कसङ्करविहितं =पापसम्बन्धनिन्दितं, कर्दमसम्बन्धनिन्दितं च, कमलं पद्म, श्रियः= लक्ष्म्याः , आश्रयणाय =सेवनाय, निवासायेति भावः / न अहं =नो योग्यम् / तत् तस्मात्कारणात् / सुधीः विद्वान्, विमलं निर्मलं, निष्पक्षमिति भावः / अथिपाणिकमलं याचककरपद्म, तद्वासवेश्म=लक्ष्मीनिवासस्थानं, विदधीत=कुर्यात्, धनं सर्वथा पात्रपाणिष्वेव निक्षेपणीयं, न तु भूमाविति भावः / अनुवाद-पाप वा कीचड़के सम्पर्कसे निन्दित कमल; लक्ष्मीके निवासके लिए योग्य नहीं है / इस कारणसे विद्वान् पुरुष निर्मल ( पङ्करहित ) पात्रके करकमलको लक्ष्मीका निवासस्थान बनावे / टिप्पणी-पङ्कसङ्करविहितं =पकस्य सङ्करः ( ष० त० ), "पङ्कोऽस्त्री कर्दमैनसोः" इति वंजयन्ती / पसरेण विगहितम् (तृ. त०)। विमलंविगतं मलं यस्माद, तत् ( बहु० ) / अर्थिपाणिकमलं पाणिः कमलम् इव (उपमिति०) / अर्थिनः पाणिकमलं, तत् (प० त०) / तद्वासवेश्म-वासस्य वेश्म (50 त०), तस्या वासवेश्म, तत् (ष० त०)। विदधीत-वि+धा+लिक+ (विधिमें )+त / इस पद्यमें उपमा अलवार है // 87 // याचमानजनमानसवृत्तः पूरणाय बत ! जन्म न यस्य / तेन भूमिरतिमारवतीयं न मैन गिरिमिन समुद्रः // 88 // . अन्वयः यस्य जन्म याचमानजनमानसवृत्तेः पूरणाय न, बत ! तेन इयं भूमिः अतिभारवती, न द्रुमैः न गिरिभिः न समुद्रः ( अतिभारवती)। ___ ज्याल्या-यस्य=धनिनः पुरुषस्य, जन्म=उत्पत्तिः, याचमानजनमानसवृत्तः- अपिजनमनोवृत्तः, अर्थिजनमनोरयस्येति भावः / पूरणाय सफलीकरगाय, न=नो भवति, बतखेदोऽयमिति भावः / तेन-तादृशेन पुरुषेण, इयम -एषा, भूमिः-भूः, अतिभारवती-अतिभारयुक्ता, न दुमैः=न वृक्षः,