________________ पचमः सर्गः 156 प्रार्थनावचनवैफल्यसन्देहभीतिमूच्छितत्वभेषजम्, एतत् नो यदि ? तहिं कि प्रयोजनं सलिलदानमिति भावः / अनुवाद-दाता देय द्रव्यको निकट रखकर याचकको जो जल देता है, यह ( जलदान ), मांगनेके वचनके वैफल्यकी शङ्कासे उत्पन्न भयसे होनेवाली मूर्छाकी चिकित्सा है। टिप्पणी-प्रदेयंप्रदातुं योग्यम्, प्र+दा+ यत् + सु / उपनीय-उप + नी+क्त्वा ( ल्यप् ) / अधिजनाय =अर्थी चाऽसौ जनः, तस्मै ( क. धा० ) / दीयते=दा+लट् + ( कर्ममें )+त / याचनोक्तिविफलत्वविशंसात्रासमूर्छन चिकित्सितम् =याचनस्य उक्तिः (10 त० ), विगतं फलं यस्याः सा विफला ( बहु० ), तस्या भावः, विफला+त्व / याचनोक्तेः विफलत्वम् ( प० त०), तस्य विशङ्का ( प० त० ), तया त्रासः (तृ० त० ), तेन मूर्छन ( तृ० त०), तस्य चिकित्सितम् (प० त०)। इस पद्यमें प्रतीयमानोत्प्रेक्षा अलङ्कार है // 85 / / अयिने न तुमवद्धनमा किन्तु जीवनमपि प्रतिपाद्यम् / एवमाह कुशवजलवायी ग्यवानविधिक्तिविवग्धः // 86 // अन्वयः-कुशवज्जलदायी उक्तिविदग्धः द्रव्यदानविधिः अथिने धनमात्र तृणवत् न प्रतिपाद्यं, किन्तु जीवनम् अपि ( तृणवत् प्रतिपाद्यम् ) एवम् आह। . __ व्याख्या-कुशवज्जलदायी=सकुशजलदानप्रतिपादकः, उक्तिविदग्धःवचनचतुरः, द्रव्यदानविधिः-धनवितरणविधानं, पदार्थदानप्रतिपादकशास्त्रमिति भावः / अथिने याचकाय, धनमात्रं द्रव्यमात्र, तृणवत्-तृणम् इव, म प्रतिपाद्यंनो देय, किन्तु, जीवनम् अपिजीवितम् अपि, तृणवत् प्रतिपाचम्, एवम् =इत्थम्, आहब्रूते। अनुवाद -कुशके साथ. जलदानका प्रतिपादक, वचनमें चतुर, पदार्थदानका प्रतिपादक शास्त्र "याचकके लिए धनको ही तृणके समान नहीं देना चाहिए बल्कि जीवनको भी तृणके समान देना चाहिए" ऐसा कहता है। . - टिप्पणी-कुशवज्जलदायी कुशम् अस्ति यस्मिस्तत् कुशवत् (कुश+ मतुप ), तच्च तत् जलम् (क० धा०.), दानं दायः, दा+घम्, "बातो युक् विष्कृतोः" इससे युक् आगम, कुशवजलस्य दायः (10 त०), सोऽस्याऽस्तीति, कुशवज्जलदाय + इनि+ सु / "कुशवजलदायी" यह नारायणपण्डित सम्मत पाठ है / इसमें कुशवज्जल दापयतीति ऐसा विग्रह, कुशवज्जल+का+