________________ 158 नषधीयचरितं महाकाव्यम् प्रापितेन चटकाविडम्ब लम्मितेन बहुयाचनलज्जाम् / ___ अधिना यवधमर्जति दाता तन्न लम्पति दिलमाय बदानः // 84 // अन्वयः-चटुकाविडम्ब प्रापितेन बहुयाचनलज्जां लम्भितेन अर्थिना दाता यत् अघम् अर्जति, विलम्ब्य ददानः तत् न लम्पति / / ज्याल्या-चटुकाकुविडम्ब= चटुकाकुभ्यो (प्रियवाक्यदीनवाक्याभ्याम् ) विडम्बं ( हास्यत्वम् ), प्रापितेन=नीतेन, दात्रेति शेषः। एवं च बहुयाचनलज्जाम् =बहुयाचनेन ( अधिकप्रार्थनेन ) लज्जाम् (व्रीडाम् ), लम्भितेन= प्रापितेन, दात्रेति शेषः / तादृशेन अर्थिना=याचकेन, कारणरूपेण / दाता= दानकर्ता जनः, यत्, अर्घ=पापम्, अजंति-सम्पादयति, विलम्ब्य=विलम्बं कृत्वा, ददानः = दाता, तत् =अघ, न लुम्पति =नो विहन्ति, तस्य पापस्य प्रायश्चित्तमपि नाऽस्तीत्यर्थः / अनुवाद-प्रिय वाक्य और दीन वाक्यसे हास्यपात्र बनाये गये तथा अनेक बार याचनासे लज्जाको प्राप्त कराये गये याचकसे दाता ( देनेवाला) जिस पापको अर्जन करता है, विलम्बसे देनेवाला ( दाता ) उस पापको नष्ट नहीं करता है ( उस पापका प्रायश्चित्त ही नहीं है ) / टिप्पणी-चटुकाकुविडम्ब - चश्व काकुश्च (द्वन्द्व), ताभ्यां विडम्बः, ताम् (40 त०) / प्रापितेन=+आप् + णिच् + क्त+टा / बहुयाचनलज्जा बहु ( यथा तथा ) याचनम् ( सुप्सुपा० ), बहुयाचनेन लज्जा, ताम् (तृ. त०)। लम्भितेन लभ् + णिच् +क्त ( कर्ममें )+टा। अधिना=अर्थ+ इनि+टा / "मार्गणो याचकाथिनो" इत्यमरः / दाता-ददातीति, दा+तुन् / अर्जति =अर्ज+लट् +तिप्। विलम्ब्य - वि+ लबि+क्त्वा ( ल्यप् ) / ददानः-दा+लट् ( शानच् )+सु / लुम्पति="लुप्ल छेदने" धातुसे लट् + . तिम्, "शे मुचादीनाम्" इस सूत्रसे नुम् // 84 // . यप्रदेयमुपनीय वान्यीयते - सलिलमषिजनाय / पाचनोक्तिविफलस्वविशराबासमूछनाचिकित्सितमेतत् // 5 // अन्वयः-वदान्यः प्रदेयम् उपनीय अर्थिजनाय यत् सलिलं दीयते, एतत् याचनोक्तिविफलत्वविशात्रासमूछनचिकित्सितम् / ___ व्याल्या-वदान्यः दातृभिः, प्रदेयं =दातम्यद्रव्यम्, उपनीय समीपे संस्थाप्य, अर्थिजनाय-याचकजनाय, यत् सलिलं -जलं, दीयतेवितीर्यते, एतत् - सलिलदानं, पाचनोक्तिविफलत्वविशङ्कात्रासमूछनचिकित्सितं