________________ पञ्चमः सर्गः 157 ( उपपद० )+टाप्+सु / कन्याके परकीया होनेसे दमयन्ती मेरी वस्तु नहीं है, उनमें स्वत्व होने पर भी "देयं दारसुतादते" पत्नी और सन्तानको छोड़कर और वस्तु देनी चाहिए, ऐसा वचन है, यह अभिप्राय है / / 82 // . मीयतां कथमभीप्सितमेषां, दीयतां तमयाचितमेय / तं विगस्तु कलयन्नपि वाञ्छाथिवागबसरं सहते यः // 83 // अन्वयः-एषाम् अभीप्सितं कथं मीयताम् ? अयाचितम् एव द्रुतं कथं दीयताम् ? यः वाञ्छां कलयन् अपि अर्थिवागवसरं सहते, तं धिक् अस्तु / - व्याल्या-एषां देवानाम्, अभीप्सितम् = अभीष्टं वस्तु, कथं =केन प्रकारेण, मीयतां जायेत / अयाचितम् एव =अप्रार्थितं यथा तथा एव, द्रुतंशीघ्र, कथं = केन प्रकारेण, दीयतां-वितीर्यतां, य:दाता जनः / वाञ्छांयाचकस्य इच्छां, कलयन् अपि =जानन् अपि, अर्थिवागवसरं-याचकवाणीप्रसङ्गं, याच्याकालमित्यर्थः / सहते-मृष्यति, प्रतीक्षत इत्यर्थः / तं दातारं, धिक् अस्तु=स गर्ष इत्यर्थः / / अनुवाद-देवताओंका अभीष्ट ( मांगी जानेवाली वस्तु ) कैसे जाना जाय? मांगे बिना ही कसे दिया जाय? जो ( दाता) याचककी इच्छाको जानता हुआ भी याचकके वाक्यके अवसरकी प्रतीक्षा करता है, उसे धिक्कार हो। टिप्पणी-अभीप्सितम् =अभि+आप+सन्+क्त+सु / - मीयतांमाइ + लोट् +त (कर्ममें ) / अयाचितं न याचितं यथा तथा ( न० ) / वीयताम् -दा+लोट् ( कर्ममें )+त / कलयन् कल+णि+कट (शत) +सु / अधिवागवसरम् =अथिनो वाक (प० त०), "तस्या अवसरः, तम् (ष० त० ) / सहते - सह+लट्+त / तम्="धिक"के योगमें द्वितीया। नारायण पण्डितने दानके फलोंका तारतम्य निम्नलिखित श्लोकमें दिखाया है ... “गत्वा यद्दीयते दानं तदनन्तफलं स्मृतम् / / सहस्रगुणमाहूय, तु याचिते तदर्धकम् // " अर्थात् याचकके पास जाकर जो दान किया जाता है, उसका फल अनन्त है। याचकको बुलाकर जो दान किया जाता है, उसका फल सहस्रगुण (हजार गुना ) है, मांगनेपर किये जानेवाले दानका फल उसका आधा समझा पाता है // 83 //