________________ 154 नैषधीयचरितं महाकाव्यम् - व्याल्या-विडोजाः इन्द्रः, ईदृशीम् =एतादृशी, पूर्वोक्ता, सामान्यनिर्दिष्टामिति भावः। गिरं वाणीम्, उंदीर्य उक्त्वा, जोषं मौनम, आप=प्राप, तूष्णीं बभूवेति भावः। विशिष्य=विशेषमाश्रित्य, विविच्येति भावः / न बभाषेमो जगाद / अत्र-अस्मिन्, अभिधाकुशलत्वे-वचनकोशले, चित्रं न=आश्चर्य न, अस्य इन्द्रस्य, शैशवाऽवधि=बाल्यादारभ्येत्यर्थः / गुरुः-आचार्यः, गुरुः बृहस्पतिः, बृहस्पतिशिष्यस्येन्द्रस्य वचनकौशले किमाश्चर्यमिति भावः / अनुवाद-इन्द्र ऐसा वचन कहकर चुप हुए, उन्होंने विशेष रूपसे कुछ नहीं कहा / इन्द्रके वचन कौशलमें कुछ आश्चर्य नहीं है, जिनके बचपनसे ही आचार्य बृहस्पति हैं। टिप्पणी-उदीयं =उद्+ईर+क्त्वा ( ल्यप् ) / जोषं = "तूष्णीं जोषं भवेन्मौनम्" इति हलायुधः। आपआपल+लिट् + तिप् (णल् ) / बभाषे =भाष+लिट् + त ( एश् ) / अभिधाकुशलत्वे=अभिधायाः कुशलत्वं, तस्मिन् (प० त०)। शिवाऽवधि-शिवम् अवधिः यस्मिन् (कर्मणि) तयथा तथा ( बहु० ), कि० वि० / गुरुः="गुरुगी:पतिपित्रादौ" इति वैजयन्ती। इस पद्यमें "गुरुर्गुरुः" यहाँपर लाटाऽनुप्रास है // 8 // . अधिमामहविताऽखिलकोमा स्नुपः स्फुटकदम्बकवम्बम् / अर्चनाऽयमिव तच्चरणानां स प्रणामकरमापनिन्ये / / 76 // अन्वयः- अधिनामहषिताऽखिललोमा सः, नुपः स्वं तच्चरणानाम् अर्च. नाऽयं स्फुटकदम्बकदम्बम् इव प्रणामकरणात उपनिन्ये / ध्यारया- अब सरलप्रकृतेर्वदान्यस्य नलस्य धीरोदात्तत्तां पञ्चदशभिः पी. राह-अधिनामत्यादिन् / अर्थिनामहषिताऽखिललोमा-याचकाऽस्यारोमाचितशरीरः, स नृपः= राजा नलः; स्वम् =आत्मानं, तच्चरणानाम् == इन्द्रादिदेवपादानाम्, अर्चनाऽयं पूजनाऽयं, स्फुटकदम्बकदम्बम् इव विकसितनीपपुष्पवृन्दम् इव, प्रणामकरणात अभिवादनव्याजाद, उपनिन्येसमर्पयामास / अनुवाद-याचकोंके नामके प्रवणसे रोमाणित शरीरवाले राजा नलने अपनेको देवतावोंके चरणोंकी पूजाके लिए विकसित कदम्बपुष्पोंके समूहके समान प्रणाम करनेसे समर्पण किया। ....