________________ पचमः सर्गः 153 टिप्पणी-दण्डभृत् =दडं बिभर्तीति, दण्ड + F+ क्विप् ( उपपद०)+ सु / ज्वालजालजटिलः = ज्वालानां जालम् (ष० त० ), जटाः सन्ति यस्मिन् स जटिलः, जटा शब्दके पिच्छादिगणमें पढ़े जानेसे "लोमाऽऽदिपामाऽऽविपिच्छाऽऽदिभ्यः शनेलचः" इस सूत्रसे इलच् प्रत्यय / ज्वालजालेन जटिलः (तृ. त०) / "वह्नयोलिकीलो" इत्यमरः। सुराणाम् = "शासितारम्" इस पदके योगमें कर्ममें षष्ठी / शासितारं शास्तीति शासिता, तम् / शास्+तृच् +अम् / अवमच्छ=अव+गम्+लोट् + सिप् // 76 // अयिनो वयममी समुपेमस्त्वां किलेति फलिताऽर्थमवेहि। अध्वनः क्षणमपास्य च खेदं कुर्महे भवति कार्यनिवेदम् // 77 // अन्वयः-(हे नल ! ) अमी वयम् अर्थिनः ( सन्तः ) त्वां समुपेमः किल, इति फलितार्थम् अवेहि / क्षणम् अध्वनः खेदम् अपास्य भवति कार्यनिवेदं कुर्महे / व्याख्या-(हे नल ! ) अमी=एते, वयम् - इन्द्रादिदेवाः, अर्थिनः= याचकाः सन्तः, त्वां भवन्तं, समुपेमः प्राप्नुमः, किल=खलु / इति एवं, फलिताऽर्थः तात्पर्यम्, अवेहि जानीहि / अतः क्षणं कश्चित्कालम्, अध्वनः मार्गस्य, खेदंपरिश्रमम्, अपास्य=यापयित्वा, भवति त्वयि विषये, कार्यनिवेदं कृत्यनिवेदनं, कुर्महे-विदध्मः / अनुवाद-(हे नल ! ) ये हम लोग ( इन्द्र आदि देव ) याचक होते हुए आपके पास आये हैं, आप इस फलित अर्थको जान लें। कुछ कालतक मार्गके परिश्रमको मिटाकर आपको अपने कार्यका निवेदन करते हैं। टिप्पणी-अथिनः असन्निहितः अर्थः येषां ते, तस्य, अर्थ शब्दसे "अर्था. चाऽसन्निहिते" इस सूत्रसे इनि प्रत्यय / “मार्गणो याचकायिनी" इत्यमरः / समुपेमः सम् + उप+ इण् + लट्+मस् / फलिताऽर्थम् फलितश्चाऽसौ अर्थः, तम् (क० धा० ) / अवेहि =अव+ इण्+लोट् + सिप् ( हि)। क्षणम् = अत्यन्त संयोगमें द्वितीया / अपास्य-अप + अस् + क्त्वा ( ल्यप् ) / कार्यनिवेदंकार्यस्य निवेदः, तम् (ष० त०) / कुर्महे (इ) कृ+लट् +महिङ् // 77 // हिशी गिरमुवीर्य विगैजा जोषमाप न विशिष्य बभाषे। मात्र चित्रमभिधाकुशलत्वे शंशवाऽवधि गुरुर्गरस्य // 8 // अन्वयः-विडोजाः ईदृशीं गिरम् उदीयं जोषम् आप, विशिष्य न बभाषे। अत्र अभिधाकुशलत्वे चित्रं न, अस्य शैशवाऽवधि गुरुः गुरुः /