________________ पचमः सर्गः 155 टिप्पणी-अधिनामहृषिताऽखिललोमा-अर्थी चाऽसी नाम (क० धा०), हृष+क्त+जस् - हृषितानि, "हषेर्लोमसु" इस सूत्रसे वैकल्पिक इट् मागम / हृषितानि अखिलानि लोमानि यस्य सः ( बहु० ), अर्थिनाम्ना हषिताखिल. लोम ( तृ० त.)। तच्चरणानां तेषां चरणाः, तेषाम् (प० त०), प्रणामकरणावप्रणामस्य करणं, तस्मात् (10 त०)। उपनिन्ये = उप+णी + लिट् + त ( एश ) / इस पत्र में उत्प्रेक्षा अलङ्कार है // 79 // दुर्लभ दिगधिपः किममीभिस्तादृशं कथमहो! मवधीनम् / ईदृशं मनसिहत्य विरोध नैषधेन समशायि चिराय // 8 // अन्वयः-दिगधिपः अमीभिः दुर्लभं कि? तादृशं कयं मदधीनम् ? अहो ! इदृशं विरोधं मनसिकृत्य नैषधेन चिराय समशायि / ज्याल्या-दिगधिपः दिक्पालैः, अमीभिः एतैः, इन्द्रादिभिरित्यर्थः / दुर्लभं दुष्प्राप्यं, किम् ? तादृशं दुर्लभं वस्तु, कथं =केन प्रकारेण, मदधीनं=मदायत्तम् ? ईदृशम् =एतादृशं, विरोध=विरुद्धप्रकारं, मनसि. कृत्य=निधाय, नैषधेन=नलेन, चिराय=बहुकालपर्यन्तं, समशायि= संशयितं, विचारितमित्यर्थः। - अनुवाद-इन्द्र आदि दिक्पालोंको दुर्लभ क्या है ? वैसा दुर्लभ पदार्थ कैसे मेरे अधीन है ? ऐसे विरोधको विचार कर नलने बहुत कालतक संशय टिप्पणी-दिगधिपः दिशाम् अधिपाः, तैः (10 त०)। मवधीनं - मयि बधीनम् ( स० त०) / मनसिकृत्य = "मनसि" इस पदको "अनत्याधान उरसिमनसी" इस सूत्रसे गतिसंज्ञा होकर "कुगतिप्रादयः" इससे समास होनेसे क्त्वाके स्थानमें ल्यप् / समशायिसम्+शी+लुङ (भावमें)+॥८॥ जीविताऽवधि बनीपकमार्याच्यमानमखिकः सुख यत् / अधिने परिवृढाय सुरागां कि वितीर्य परितुष्यतु चेतः ? // 8 // 'मन्वयः-अखिलः वनीपकमात्रः जीविताऽवधि याच्यमानं यत् सुलभं, सुराणां परिबुद्धाय बपिने किं वितीय चेतः परितुष्यतु ? . न्याया-नलस्य संशयप्रकारमाह द्वादशभिः पर्यः-जीविताऽवधीति / अखिल:- समस्तैरपि, बनीपकमान:-याचकमात्रः, यैः कधिवाचकरिति भावः। बीविताऽवधि-प्राणपर्यन्तं, याच्यमान-प्राय॑मानं, यत्-वस्तु, सुलभ-सुप्राप, सुराणा=देवानां, परिवढाय-प्रभवे, इन्द्रायेति भावः /