________________ प्रथमः सर्गः इस सूत्रसे ङीष् प्रत्यय वा त्रिदशजातो भवास्त्रिदश्यः, ताभिः "जातरस्त्रीविषयादयोपधात्" इस सूत्रसे ङीप् प्रत्यय / निमीलनभ्रंशजुषा = निमीलनस्य भ्रंशः (ष० त०), तं जुषत इति निमीलनभ्रंशजुद, तया, निमीलभ्रंश+ जुष्+क्विप् + टा ( उपपद०)। निपीय = नि+पा+क्त्वा ( ल्यप् ) / अजितः = "अर्ज अर्जने" धातुसे कर्म में क्तप्रत्यय / निमेषनिःस्वः = निर्गतः स्वः (धनम् ) येभ्यः तानि (बहु०) / निमेषेसु निःस्वानि, तैः (स० त०)। अभ्यासभरम् = अभ्यासस्य भरः, तम् / ष० त० ) / “अथाऽतिशयो भरः" इत्यमरः / विवृण्वते = विउपसर्गपूर्वक "वृञ् वरणे" धातुसे लट् +झ / इस पद्य में देवियों की नलको देखनेकी अभ्यासवासनासे निनिमेषताकी उत्प्रेक्षा है, वह इव आदि शब्दोंका प्रयोग न होनेसे प्रतीयमानोत्प्रेक्षा अलङ्कार है // 27 // अदस्तदाणि फलाढयजीवितं दशोर्द्वयं नस्तदवोक्षि चाऽफलम् / इति स्म चक्षुःश्रवसा प्रिया नले स्तुवन्ति निन्दन्ति हवा तदात्मनः / / 28 // . अन्वयः-चक्षुःश्रवसां प्रियाः अदः नः दशोः द्वयं तदाकर्णि (सद) फलाढयजीवितं, तदवीक्षि ( सत् ) अफलं च इति नले आत्मनः हृदा तत् स्तुवन्ति स्म निन्दन्ति स्म च // 28 / / ___ व्याल्या-चक्षुःश्रवसांसाणां, प्रियाः = वल्लभाः सर्प्य इत्यर्थः / अद:= इदं, नः = अस्माकं, दृशोः - नेत्रयोः, द्वयं = द्वितयं, दृग्द्वयमित्यर्थः / तदाकणि = नलश्रवणशीलं सत्, फलाढय जीवितं सफल जीवितं, वर्तत इति शेषः / एवं च तदवीक्षि = नलाऽवेक्षणरहितं सत्, अफलं च = निष्फलं च, इति = अस्माद्धेतोः, नले = नैषधविषये, आत्मनः = स्वस्य, तत् = दृशोर्द्वयं, स्तुवन्ति स्म -प्रशंसान्त स्म, नलाणित्वेनेति शेषः / निन्दन्ति स्म च = जुगुप्सन्ते च नलाऽवीक्षित्वेनेति शेषः / / 28 / / - अनुवादः-सर्पो की स्त्रियाँ ये हमारी दो आँखें नलके गुणोंको सुनाती हैं, इसलिए इनका जीवन सफल है, नलको देखनेसे ये निष्फल भी हैं इस प्रकारसे वे ( सर्पो की स्त्रियां ) नलके विषयमें अपनी आँखोंकी स्तुति और निन्दा भी करती हैं // 28 // टिप्पणी-चक्षुःश्रवसा = चक्षुषी एव श्रवसी येषां ते चक्षुःश्रवसः, तेषाम् (बहु० ), सर्पके चक्षु ( नेत्र ) ही कान हैं, इसलिए उन्हें "चक्षुःश्रवाः' कहा गया है / परन्तु जब वे चक्षुसे देखते हैं तब सुनते नहीं, जब सुनते हैं तो देखते नहीं, इसी बातको लेकर उनकी नलके विषय में स्तुति और निन्दाका प्रकाशन - 3 नं० प्र०