________________ .. पञ्चमः सर्गः 151 (ष० त० ) / अवेक्ष्य =अव+ईक्ष+क्त्वा ( ल्यप् ) / समभिलष्य-सम्+ अभि + लष् +क्त्वा ( ल्यप् ) // 73 // "सर्वतः कुशलमागसि कच्चित्वं स नषध इति प्रतिमा नः। स्वाऽऽसनार्धसुहवस्तव रेखां वीरसेननृपतेरिव विपः // 74 // अन्वयः-सर्वतः कुशलभाक् असि कच्चित् ? त्वं स नैषध इति नः प्रतिभा, तव रेखां स्वाऽऽसनाऽधंसुहृदः वीरसेननृपतेः इव वियः / व्याल्या-सर्वतः विश्वतः, स्वाम्यमात्यादिषु सप्तस्वङ्गेष्विति भावः / कुशलभाक्=क्षेमसम्पन्नः, असि=विद्यसे, कच्चित् = किम् / त्वं - भवान्, सः प्रसिद्धः, नैषधः नलः, इति= एवं, नः अस्माकं, प्रतिभा प्रतीतिः / तत्र हेतुं प्रदर्शयति-स्वाऽऽसनार्धसुहृद इति / तव भवतः, रेखाम्आकृति, स्वाऽऽसनाऽर्धसुहृदः=आत्माऽर्धासनमित्रस्य; वीरसेननृपतेः इववीरसेनाऽऽख्यनृपस्य इव, विद्यः=जानीमः / अनुवाद-सर्वत्र, स्वामी अमात्य आदि सातों अङ्गोंमें आप कुशलसम्पन्न है, क्या ? आप वे ही नल हैं, ऐसी मुझे प्रतीति हो रही है, क्योंकि आपकी आकृति अपने आधे आसनके मित्र वीरसेन नामके राजाके समान हम लोग जान रहे हैं। ____टिप्पणी-कुशलभाक् = कुशलं भजतीति, कुशल+भज् + ण्वि (उपपद०) +सु / कच्चित् = "कच्चित्कामप्रवेदने" इत्यमरः / स्वाऽऽसनाधंसुहृदः स्वस्य आसनं ( 10 त०), तस्य अर्ध (10 त०), तस्मिन् सुहृत, तस्य (स० त०)। वीरसेननृपतेः=नणां पतिः (10 त०), वीरसेनचाऽसौ नृपतिः, तस्य (क० धा० ) / विमाविद्+लट+मस् / राजा वीरसेनके आकारका सादृश्य आपमें देख्नेसे आप राजा वीरसेनके पुत्र हैं, हम लोग ऐसा जान रहे हैं, यह तात्पर्य है / / 74 // व प्रयास्यसि नलेश्यलमुक्त्वा यात्रयाऽत्र शमयाऽजनि यन्नः / तत्तयेव फलसत्वरया स्वं नाऽध्वनोईमिवमागमितः किम् ? // 75 // अन्वयः-"हे नल ! क्व प्रयास्यसि ?" इति उक्त्वा अलम् / यत् नः अत्र यात्रया शुभया अजनि / तत् फलसत्वरया तया एव त्वम् इदम् अध्वनः अर्धम् बागमितो न किम् ? __ ग्याल्या-हे नल-हे नैषध ! क्य=कुत्र, प्रयास्यसि-गमिष्यसि ? इति = एवम्, उक्त्वा कथयित्वा, पृष्ट्वेत्यर्थः / अलं पर्याप्तम्, न प्रष्टव्य