________________ 150 नैषधीयचरितं महाकाव्यम् इत्यवेत्य मनसाऽस्मविधेयं किश्चन त्रिविबुधी दुधे न / नाकनायकमपास्य तमेकं सा स्म पश्यति परस्परमास्यम् // 72 // अनुवाद-त्रिविबुधी इति मनसा अवेत्य किञ्चन आत्मविधेयं न बुबुधे / सा तम् एकं नाकनायकम् अपास्य परस्परम् आस्यं पश्यति स्म / व्याख्या-त्रिविबुधी-देवत्रयी, इति एवं, पूर्वपद्यत्रयोक्तप्रकारेणेति भावः / मनसा-चित्तेन, अवेत्य=आलोच्य, किञ्चन-किमपि, आत्मविधेयं स्वकर्तव्यं, न बुबुधे=नो विवेद / किञ्च सा=पूर्वोक्ता, त्रिविबुधीति भावः / तं-पूर्वोक्तम्, एकं, नाकनायक-स्वर्गपतिम्, इन्द्रमित्यर्थः / अपास्य= त्यक्त्वा, परस्परम् अन्योऽन्यम्, पास्यं मुखं, पश्यति स्मअपश्यत् / अनुवाद-यम, वरुण और अग्नि, ये तीन देवता मनसे ऐसा विचार कर कुछ भी अपना कर्तव्य नहीं जान सके / तीनोंने एक इन्द्रको छोड़कर परस्पर एकने दूसरेका मुख ताका / / टिप्पणी-त्रिविबुधी= त्रयाणां विबुधानां समाहारः ( द्विगु० ) / अवेत्य= अव+इण+क्त्वा ( ल्यप् ) / आत्मविधेयम् =आत्मनो विधेयं, तत् (प० त०)। बुबुधे =बुध+ लिट् +त। नाकनायकं = नाकस्य नायकः, तम् (10 त० ) / अपास्य-अप+अस्+क्त्वा ( ल्यप् ) // 72 // कि विषयमधुनेति विमुग्धं स्वाऽनुगाऽऽननमवेक्ष्य ऋगुलाः। शंसति स्म कपटे पटुरुच्चञ्चनं सममिलव्य. नलस्य // 73 // * अन्वयः-कपटे पटुः ऋभुक्षाः अधुना किं विधेयम् इति विमुग्धं स्वाऽनुगाऽऽननम् अवेक्ष्य नलस्य वञ्चनं समभिलष्य उच्चैः शंसति स्म।। व्याख्या-कपटे=परवञ्चने, पटुः कुशलः, ऋभुक्षाननाः, अधुनासम्प्रति, किं विधेयं किं कर्तव्यम्, इति अनि यात्, विमूढ़ विशेषमोहयुक्तं, स्वाऽनुगाऽननम् आत्माऽनुयायिवदनम्, अवेक्ष्य-दृष्ट्वा, नलस्यनैषधस्य, वञ्चनं -प्रतारणं, समभिलष्य = अभिसन्धाय, उच्च: तारस्वरेण, शंसति स्म-जगाद / . मनुवाद-कपटमें कुशल इन्द्रने "अभी क्या करना चाहिए" इस विषयमें मोहयुक्त अपने अनुयायी यम आदिका मुख देखकर नलकी प्रतारणाका अभिलाष कर ऊंचे स्वरसे कहा / टिप्पणी-विधेयं-वि+धा+यत् / विमुग्ध-वि+मुह+क्त+मम् / स्वाऽनुगाऽननं -स्वस्य अनुगाः (10 त०), स्वाऽनुगानाम् अानम, तद