________________ पञ्चमः सर्गः 146 तो मुझे स्वीकार करेगी, किन्तु ऐसी राजकुमारी दमयन्ती दूसरेसे ( नलसे ) मेरे उल्कर्षको कैसी जानेगी? . टिप्पणी-इयत् =इदम् + वतुप् / मत्तः अस्मद् +तसिल / महत्त्वम् = महत् +त्व + अम् / वेद-विद+लट् + तिप् / उपेष्यति=उप+आ+ इण् + लुट् + तिप् / नृपपुत्री नृपस्य पुत्री (प० त०)। अपरात्= वैकल्पिक होनेसे "पूर्वादिभ्यो नवभ्यो वा" इस सूत्रसे सिके स्थानमें "स्मात्" आदेश नहीं हुआ / मद्विशेषं - मम विशेषः, तम् (10 त०)। आकलयित्रीआङ् + कल+णिच् + ट्रेन + डीप + सु // 70 // मेषधे बत ! वृते दमयन्त्या वीडितो हि बहिर्मविताऽस्मि। स्वां गृहेऽपि वनिता कथमास्यं ह्रीनिमीलि खलु वर्शयिताहे // 71 // अन्धयः-दमयन्त्या नैषधे व्रते ( सति ) वीडितः ( सन् ) बहिः न भवितास्मि / बत ! गृहेऽपि स्वां वनितां ह्रीनिमीलि आस्यं कथं दर्शयिताहे व्याख्या-दमयन्त्या-भैम्या, नैषधे=नले, वृते स्वीकृते सति, वीडितः लज्जितः सन्, बहिः=गृहाद् बहिर्भागे, न भवितास्मिनो भविध्यामि / बतेति खेदे / तर्हि गृह एव उष्मतामित्यत्राह-स्वामिति / गृहेऽपि= स्वभवनेऽपि, स्वां स्वकीयां, वनितां महिलां, पत्नीमित्यर्थः ह्रीनिमीलि= लज्जासङ्कुचितम्, स्यं =मुखं, कथं केन प्रकारेण, वर्शयिताहे दर्शयिंज्यामि, खलु निश्चयेन / सोऽयमुभयतः पाशारज्जुरापतिष्यतीति भावः / _ अनुवाद-दमयन्तीसे नलका वरण करनेपर लज्जित होता हुआ घरके बाहर स्थित नहीं हो सकूँगा। खेद है ! घरमें भी अपनी स्त्री( पत्नी )को लज्जासे संकुचित मुख कैसे दिखाऊंगा? टिप्पणी-वीडितः नीडा+इतच् / भवितास्मि भू+लट् +मिप् / वनिताम् =णिच् न होनेपर कर्तृभूत "वनिता" पदसे "दर्शयिताहे" इस ण्यन्तपदके योगमें 'अभिवादिदृशोरात्मनेपदे वेति वाच्यम्" इस वार्तिकसे विकल्पसे कर्मसंज्ञक होकर द्वितीया। एक पक्षमें "वनितया" ऐसा रूप भी है। ह्रीनिमीलि=हिया निमीलति ( संकुचति ) इति, ह्री+नि+मील+णिनि+ सु ( उपपद०)। दर्शयिताहे-दृश्+णिच् + लुटू (कर्ता )+इट / "णिपश्च" इससे बात्मनेपद // 71 //