________________ 148 नैषधीयचरितं महाकाव्यम् स्वीकरोति वा / उभयथा पक्षद्वयेन ( अपि ), नलस्य वरणे अवरणेऽपि इति भावः / नः अस्माकं, प्रियतमा न=दयिततमा न / उभयथाऽपि दमयन्त्याः प्रियतमत्वाऽभावे हेतू उपन्यस्यति--एकत इति / हि=यतः, एकतः=प्रथमपक्षे, दमयन्त्या निलस्य अवरण इति भावः / अगुणज्ञां=गुणज्ञानरहिताम्, अमं =दमयन्ती, धिक्, दमयन्त्या निन्दा इत्यर्थः / अन्यतः= अन्यपक्षे, दमयन्त्या नलस्य वरण इति भावः / कथं =केन प्रकारेण, अदःप्रतिलम्भःअमुष्या ( दमयन्त्याः ) प्राप्तिः, नलपत्नीत्वादिति भावः / ____ अनुवाद-यह ( दमयन्ती ) यदि नलका वरण नहीं करती है वा करती है, दोनों पक्षोंमें हमारी प्रियतमा नहीं होगी। क्योंकि प्रथमपक्षमें ( नलका वरण नहीं करनेपर ), गुणकी परख न करनेवाली उसको धिक्कार है / अन्यपक्षमें ( नलका वरण करनेपर ) कैसे हमें दमयन्तीकी प्राप्ति होगी? टिप्पणी-वृणुते वृन् + लट् + त / उभयथा उभाभ्यां प्रकाराभ्याम्, उभ+ तयप्, ( आवृत्तिमें )+थाल् / नः अस्मद् शब्दकी षष्ठीमें एकत्वकी विवक्षामें "अस्मदो द्वयोश्च" इससे बहुवचन / प्रियतमा=अतिशयेन प्रिया, प्रिय + तमप्+टाप् / एकतः एक+तसिल / अगुणज्ञा=गुणं जानातीति गुणज्ञा, * गुण+ज्ञा+क+टाप् ( उपपद०), न गुणज्ञा, ताम् ( नन् 0 ) / अमूम् = "धिक" पदके योगमें "धिगुपर्यादिषु" इससे द्वितीया / अन्यतःअन्य+तसिल / अदःप्रतिलम्भः=अमुष्याः प्रतिलम्भः (10 त० ) // 69 // मामुपेष्यति तदा यदि मत्तो वेद नेयमियवस्य महत्वम् / ईदृशी न कंधमाकलयित्री मविशेषमपरानपपुत्री ? // 7 // अन्वयः-इयम् इयत् अस्य मत्तः महत्त्वं न वेद यदि, तदा माम् उपेष्यति / ईदृशी नूपपुत्री अपरात् मद्विशेषं च कथम् आकलयित्री ? व्याख्या-इयंदमयन्ती, इयत् एतावत्, अस्य=नलस्य, मत्तः= मत्सकाशात, महत्त्वम् आधिक्यं, न वेद यदि नो जानाति चेत, तदा तर्हि, मां=धर्मराजं, सलिलेशं हुताशं वा, उपैष्यति-प्राप्स्यति, "वरिष्यति" इति पाठे स्वीकरिष्यतीत्यर्थः। ईदृशी=एतादृशी, नृपपुत्री राजपुत्री, दमयन्ती। अपरात अपरस्माद, नलादित्यर्थः / मद्विशेषं चमदीयोत्कर्ष च, कथंकेन प्रकारेण, आकलपित्रीज्ञात्री भविष्यतीति शेषः। अनुवाद-यह दमयन्ती नलको मुझसे इतने महत्त्वको नहीं जानेगी