________________ पञ्चमः सर्गः 147 अन्वयः-जगतः प्राणता श्रितम् अमुं प्राप्य हृष्टचलविस्तृततापः धर्मराजसलिलेशहुताऽशः चेतसा निभृतम् एतत् अचिन्ति / व्याल्या-जगतः लोकस्य, प्राणतां-प्राणत्वं, जगज्जीवनत्वं जगत्प्रि. यता वा, श्रितम् = आश्रितम्, अमनलं, प्राप्य=आसाद्य, हृष्टचलविस्तृततापैः - सन्तुष्टचञ्चलविततविरहसन्तापः / धर्मराजसलिलेशहुताशः यमराजवरुणाऽग्निभिः, चेतसा=चित्तेन, निभृतं निगूढम्, एतत् - इदम्, अनन्तरश्लोकत्रये वक्ष्यमाणमिति भावः / अचिन्ति=चिन्तितम् / . अनुवाद-लोकके प्राणभूत नलको प्राप्त करके सन्तुष्ट, चञ्चल और विस्तृत तापवाले यम, वरुण और अग्निने चित्तसे गुप्तरूपसे ऐसी ( पीछे कही जानेवाली ) चिन्ता की। टिप्पणी-प्राणतां प्राण+तल+टाप् + अम् / प्राप्य-प्र+आप+ स्वा ( ल्यप् ) / हृष्टचलविस्तृततापः विस्तृतः तापः येषां ते ( बहु० ), हृष्टाश्च ते चलाः (क० धा० ), ते च ते विस्तृततापाः, तैः (क० धा० ) / जगत्के प्राणभूत नलके दर्शनसे हृष्ट ( सन्तुष्ट ), नलके सौन्दर्यको देखनेसे दमयन्तीमें निराश होनेसे चल ( चञ्चल ) और विस्तृतताप ( विस्तृत विरहके तापवाले ) इन्द्र आदि देवताओंने, यह अभिप्राय है / कुछ टीकाकारोंने इन तीन विशेषणोंको यथाक्रम धर्मराज, वरुण और अग्नि इन तीन देवताओंमें / लगाया है, परन्तु महोपाध्याय मल्लिनाथने युक्तिपूर्वक इस मतका खण्डन कर तीनों देवताओं में समष्टि रूपसे लगाया है। धर्मराजसलिलेशहताशः=धर्मस्य राजा धर्मराजः (10 त०), सलिलस्य ईशः सलिलेशः (10 त०), हुतम् अश्नातीति हुताशः / हुत.+अश् + अण् ( उपपद०), धर्मराजश्न सलिलेशन हुताशन, तैः (द्वन्द्व ) / अचिन्ति=चिन्त + णिच् + ल +त // 68 // नवमः प्रियतमोमयपासो यवम् न वृणते वृणुते वा। एकतो हि धिगमूमगुनझामन्यतः कपमवाप्रतिलम्म: ? // 66 // अन्वयः-असो अमं यदि न वृणुते, वृणुते वा, उभयथा ( अपि ) नः प्रियतमा न / हि एकतः अगुणज्ञाम् अमूं धिक् / अन्यतः कथम् अद:प्रतिलम्भः ? _ व्याल्या-पत्रितयेन देवत्रयस्य चिन्ताप्रकारमाह नैवेति / असो= दमयन्ती, अमुं-नलं, यदि चेत्, न वणुते - न स्वीकरोति, वृणुते वा