SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ 146 मेषधीयचरितं महाकाव्यम् अनुवाव-इन्द्र आदि देवताओंने पहले सुने गये और अभी मिलान खानेवाले सौन्दर्यके तत्तद् अवयवोंमें चिह्नोंसे "वे ( सुने गये ) नल यही है क्या ?" इस प्रकार धीरे-धीरे परस्परमें कहा। . ____ टिप्पणी-श्रुतपूर्वः पूर्व श्रुताः, तैः ( सुप्सुपा० ) / संवदद्भिः-सं+ पद+लट् ( शतृ)+भिस् / प्रेयरूपकविशेषनिवेशः प्रियं रूपं यस्य सः (बहु०), प्रियरूपस्य भावः प्रेयरूपकम्, प्रियरूप शब्दसे "द्वन्द्वमनोज्ञादिभ्यश्च" इस सूत्रसे वुन (अक) प्रत्यय / प्रेयरूपकस्य विशेषाः ( 10 त० ) / "विशेषोऽवयवे व्यक्त" इत्युत्पलमालायाम् / प्रेयरूपकविशेषेषु मिवेशाः, तैः ( स० त०) / मन्दमन्दं मन्दप्रकारम्, “प्रकारे गुणवचनस्य" इससे द्विवचन / इतरेतरं="कर्मव्यतिहारे सर्वनाम्नो हे वाच्ये समासवच्च बहुलम्" इससे द्विवचन और समासवद्भाव / ऊचुः जून ( वच् )+लिट् + झि ( उस् ) // 66 // तेषु तविधवधूवरणाऽहं भूषणं, स समयः स रथावा। तस्य कुडिनपुरं प्रतिसर्पन भूपतेव्यवसितानि शशंसुः // 6 // अन्वयः-तस्य तद्विधवधूवरणाऽहं भूषणं, स समयः, कुण्डिनपुरं प्रतिसपंन् स रयाऽध्वा च ( एते ) भूपतेः व्यवसितानि तेषु शशंसुः / / ज्याल्या-तस्य =नलस्य, तविधवधूवरणाऽहं-दमयन्तीसदृशवधूवरणयोग्यं, भूषणम् अलङ्कारः, सः= लोकप्रसिद्धः, समयः स्वयंवरकालः, कुण्डिनपुरंविदर्भनगरं, प्रतिसर्पन =प्रतिगच्छन्, सः तादृशः, रथाऽध्वा च- स्यन्दन. मार्गश्च ( एतेपदार्थाः ) / भूपतेः राज्ञो नलस्य, व्यवसितानि व्यवसायान्, उद्योगान्, तेषु-इन्द्रादिलोकपालेषु, शशंसुः-सूचयामासुः / ___ अनुवाद-उन( नल )के दमयन्तीसदृश वधूके वरणके योग्य अलङ्कार, वह स्वयंवरका काल, कुण्डिनपुरको जानेवाला रथका मार्ग (इन सब पदार्थोने) इन्द्र आदि देवताओंको नलके उद्योगकी सूचना की। ___ टिप्पणी-तविधवधूवरणाऽहं-सा विधा ( प्रकारः, सौन्दर्याचसाधारणधर्मः ) यस्याः सा तद्विधा ( बहु० ), सा चाऽसौ वधूः (क० धा० ), तस्या वरणं (प० त०), तस्मिन् अहम् ( स० त०)। प्रतिसपंन् प्रति+सृप्+ लट् ( शतृ )+सु / रथावा - रथस्य अध्वा (प० त०)। भूपतेः= भुवः पतिः, तस्य (प० त०)। शशंसुः-शंस+लिट+शि ( उस ) // 17 // धर्मराजसलिलेशहताशेः प्राणतां श्रितम जगतस्तः।। प्राप्य हष्टचविस्तृततापश्चेतसा निभृतमेतदचिन्ति // 18 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy