________________ पञ्चमः सर्गः 145 रामणीयकगुणाऽवयवावं मूर्तमुत्थितम परिमाव्य / विस्मयाय हृदयानि वितेस्तेन तेषु न मराः प्रबभूवुः // 65 // अन्वयः-सुरा अमुं मूर्तम् उत्थितं रामणीयकगुणाऽद्वयवादं परिभाव्य हृदयानि विस्मयाय विरु:, तेन तेषु न प्रबभूवुः / व्याल्या-सुराः=देवाः, इन्द्रादयः / अमुं=नलं, मूर्त मूर्तिमन्तम्, उत्थितम् =उत्पन्नं, रामणीयकगुणाऽद्वयवाद=सौन्दर्यगुणाऽद्वैतवावम् / परिभाव्य = विचार्य, लोकत्रयकसुन्दरं मत्त्वेति भावः / हृदयानि=चित्तानि, कर्म-. भूतानि, विस्मयाय आश्चर्याय, सम्प्रदानभूताय, वितेरुः ददुः, तेन - दानेन, तेषु-हृदयेषु विषये, न प्रबभूवुः प्रभवः न अभवन् / . अनुवाद-इन्द्र आदि देवताओंने नलको मूर्तिमान् उत्पन्न सौन्दर्य गुणके अद्वैतवादरूप विचार कर अपने चित्तोंको आश्चर्यको दे दिया, उस दानसे अपने हृदयोंमें उनका प्रभुत्व नहीं रहा। टिप्पणी-रामणीयकगुणाऽद्वयवादं = रमणीयस्य भावो रामणीयकम्, रमणीय+वुन ( अक ), रामणीयकम् एव गुणः ( रूपक०), न द्वयम् ( नन ), अद्वयं चाऽसी वादः ( क० धा० ), रामणीयकगुणस्य अद्वयवादः, तम् (प० त० ) / परिभाव्य परि+भू+णिच् + क्त्वा ( ल्यप् ) / वितेरु:. वि+त+लिट्+झि ( उस् ) / देवताओंने नलको तीन लोकोंमें एकमात्र सुन्दर विचार कर अपने चित्तको विस्मयरसको दे दिया, किसीको. दी गयी वस्तुमें अपना अधिकार न रहनेसे उन चित्तोंके वे स्वामी नहीं हुए अर्थात् के कोग बाश्चर्यसे बाकृष्ट चित्तवाले हुए, यह भावार्य है / / 65 // . प्रेयरूपकविशेषनिवेशः - संवादरमराः भूतपूर्वः। एष एव स नल: किमितीदं मन्दमन्दमितरेतरसूतः // 66 // . ___मन्वयः-अमराः श्रुतपूर्वः संवददिः प्रेयरूपकविशेषनिवेशः “स नल एष एव किम् ?" इति इदं मन्दमन्दम् इतरेतरम् कपुः / . ग्यास्या-अमराः-देवाः, इन्द्रादयः / श्रुतपूर्वः- पूर्व श्रुतः, सम्प्रति संवदनिःप्रत्यक्षसंवादं कुर्वद्भिः, प्रेयरूपकविशेषनिवेशः सौन्दर्याऽतिशयोऽबस्थानः, सः श्रुतपूर्वः, नल: = नषधः, एष एव किं=समीपतरवर्ती एक किम् ? इति एवम्, इदं वाक्यम्, मन्दमन्दं मन्दप्रकारम्, इतरेतरम् = -परस्परम्, ऊचुः=जगदुः। 10010