________________ 144 नैषधीयचरितं महाकाव्यम् .. टिप्पणी-रूपधेयभरं रूपम् एव रूपधेयम्, रूप शब्दसे "भागरूपनामभ्यो धेयः" इससे स्वाऽर्थ( प्रकृत्यर्थ )में धेय प्रत्यय / विमृश्य=वि+मृश् +क्त्वा ( ल्यप् ) / बभार-भृ+लिट् + तिप् ( गल् ) / अनलता अनलस्य भावः, अनल+तल+टाप् / जनिक/जने की (प..त०)। मा भवभू+ ल+तिप्, माङ्का योग होनेसे "न माझ्योगे" इससे अट् आगमका अभाव / अनलता=न नलः अनलः ( नन 0 ), अनलस्य भावः, अनल+तल+टाप् / इस पद्यमें नलकी सौन्दर्य-सम्पत्तिको देखनेसे अग्निको ताप होनेसे अनलता कारण नहीं है किन्तु अनलता ही हेतु है, इस उक्तिमें विरोधाभास अलङ्कार है, अग्निको ताप होने में अनलता ( अग्निता ) हेतु नहीं है, किन्तु अनलता ( उनमें नलत्वका अभाव ) ही हेतु है, यह परिहार है / / 63 // कामनीयकमधःकृतकामं काममक्षिभिरवेक्ष्य तदीयम् / कौशिका स्वमखिलं परिपश्यन् मन्यते स्म खल कौशिकमेव // 6 // - अन्वयः-कौशिकः, अधःकृतकामं तदीयं कामनीयकं कामम् अक्षिभिः अवेक्ष्य अथ स्वम् अखिलं परिपश्यन् कोशिकम् एव मन्यते स्म खलु / व्याख्या-कौशिकः इन्द्रः, अधःकृतकामं = तिरस्कृतमदनं, तदीयंनलीयं, कामनीयकं कमनीयत्वं, सौन्दर्यम् / कामप्रकामम्, अक्षिभिः== नेत्रः, सहस्रसंख्यकैरिति भावः / अवेक्ष्य = दृष्ट्वा, अथ अनन्तरं, स्वम् = आत्मानम्, अखिलम् =अशेषं यथा तथा, परिपश्यन् विलोकयन्, कोशिकम् एव = उलकम् एव, मन्यते स्म-अमन्यत, खल=निश्चयेन / अनुवाद-कौशिकि(इन्द्र)ने कामदेवको मात करनेवाले नलके सौन्दर्यको पर्याप्त रूपसे नेत्रोंसे देखकर अनन्तर अपनेको पूर्णरूपसे देखते हुए कौशिक (उल्ल) ही मान लिया। टिप्पणी-कोशिक:=="महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः" इत्यमरः। अधःकृतकामम् = अधःकृतः कामो येन, तत् ( बहु० ) / तदीयं-तस्य इदं, तद, तद् + छ ( ईय)+ अम् / कामनीयकं = कमनीयस्य भावः कामनीयकं, तत्, कमनीय शब्दसे "योपधाद् गुरूपोत्तमा वुन्" इस सूत्रसे वुन् ( अक ) प्रत्यय / अक्षिभिः= इन्द्रके हजार नेत्र थे, अतः बहुवचनम् / अवेक्ष्य अव+ईश+क्त्वा ( ल्यप ) / परिपश्यन् =परिपश्यतीति, परि+ दृश् + लट् ( शतृ )+ सु / मन्यते स्म-मन्+लट +त, 'स्म'के योगमें भूतकालमें लट् / नलका निःसीम सौन्दर्य देखकर इन्द्र उनके मुकाबलेमें अपनेको उल्लके समान विचार कर दमयन्तीकी प्राप्तिमें निराश हो गये, यह तात्पर्य है / / 64 //