________________ पञ्चमः सर्गः . . 143 व्याल्या-रविवंशवतंसः = सूर्यकुलभूषणं, यम इत्यर्थः / अस्य =नलस्य, रूपं = सौन्दर्य, विनिरूप्य = विलोक्य, तथा = तेन प्रकारेण, अतिम्लानिम् =अतिवैवर्ण्यम्, अतिकालिमानमिति भावः / आप प्राप। यत् = यथा, अधुना अपि = सम्प्रति अपि, सः- पूर्वोक्तः, देवः सुरः, यम इति भावः / सकलेन =समस्तेन, जनेन-लोकेन, काल एव-कालः ( कृष्णवर्णः ), अथवा कालनामकः ( यमः ), एव, कोयते कथ्यते / / अनुवाद-सूर्यवंशके भूषण यमने, नलके सौन्दर्यको देखकर उस प्रकारसे अत्यन्त विवर्णता अथवा कालिमाको प्राप्त किया, जो कि अभी भी वे देव ( यम ) सब जनोंसे काल ( काला या यम ) कहे जाते हैं। टिप्पणी-रविवंशवतंसः=र: वंशः (10 त०), तस्य अवतंसः (ष० त० ), भागुरिके मतसे 'अवतंस' के अकारका लोप / विनिरूप्य-वि+ नि+ रूप + क्त्वा (ल्यप् ) / अतिम्लानिम् = अत्यन्तं म्लानिः, ताम् ( सुप्सुपा० ) / आप आप्ल+लिट् + तिप् ( णल् ) / काल:="कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः" इति / "कृष्णे नीलाऽसितश्यामकालश्यामलमेचकाः" इत्यप्यमरः / कीत्यंते="कृत संशब्दने" धातुसे णिच् + लट् ( कर्ममें )+त। नलका लोकोत्तर सौन्दर्य देखकर यम ईर्ष्यासे इस तरह विवर्ण ( काला रूपवाले ) हो गये, जो कि वे अभीतक "काल" कृष्णवर्णवाले कहे जाते हैं, यह अभिप्राय है। यहांपर "काल"का काला वा यमराज ऐसा अर्थ होनेसे पदश्लेष अलङ्कार है / / 62 / / यद् बभार वहनः खल तापं रूपधेयभरमस्य विमृश्य / तत्र भवनलता जनिकी मा तदप्यनलनैव तु हेतुः // 63 // अन्वयः-दहनः अस्य रूपधेयभरं विमृश्य यत् तापं बभार खल, तत्र अनलता जनिकी मा भूवः तु तदपि अनलता एव हेतुः / व्याख्या-दहनः=अग्निः, अस्यनलस्य, रूपधेयभरं सौन्दर्यसद्धि, विमृश्य=विचार्य, यत् =यथा, तापं = सन्तापं, बभार=भृतवान्, खलु= निश्चयेन, तत्र तस्मिन् तापभरणे, अनलता=अग्निता, जनिकी=जन्मकरी, उत्पादिकेत्यर्थः / मा भूत् =नो भवति, तु= किन्तु, तदपि तथाऽपि, अनलता एवनलाऽभावता एव, हेतुः=कारणम्, अस्तीति शेषः / अनुवाद-अग्निने नलकी सौन्दर्य-सम्पत्तिका विचार करके जिस प्रकार सन्तापको धारण किया, उसमें अग्निता उत्पादिका नहीं है, किन्तु अनलता ( नलका न होना ) कारण है।