________________ 142 नैषधीयचरितं महाकाव्यम् / अन्वयः-वरुणः तस्य तरुणत्वं वीक्ष्य यत् निबिडं जडभयं बमार, प्राज्यविस्मयरसस्तिमितस्य जडपतेः सा औचिती न किमु ? व्याख्या-वरुणः - पश्चिमदिक्पालः, तस्य = नलस्य, तरुणत्वं = यौवनं, वीक्ष्य = दृष्ट्वा, यत्, निबिड-धनं, जडभूयं जडत्वं, स्तम्भाख्यं सात्त्विकभावमिति भावः। भारधुतवान्, प्राज्यविस्मयरसस्तिमितस्य= प्रचुराश्चर्यरसनिश्चलस्य, जडपते: जलपतेः स्तब्धपतेश्व, सा-जडभूय, विधेयाया औचित्याः प्राधान्यात् सर्वनाम्नः स्त्रीलिङ्गता। औचिती न किमु= औचित्यं न किम् ? औचित्यमेवेत्यर्थः। ___ अनुवाद-वरुणने नलके तारुण्यको देखकर जिस निबिड जडभाव( स्तब्धभाव )को धारण किया, प्रचुर आश्चर्य रससे निश्चल जडपति ( स्तब्धपति ) वा जलपति उनका वह जड़भाव वा जलभाव क्या उचित कर्म नहीं है? टिप्पणी-तरुणत्वं =तरुणस्य भावः तरुणत्वं, तत् ( तरुण+ त्व ) / जडभ्यं = जडस्य भावो जडभूयं, तत्, जड शब्दसे "भुवो भावे" इस सूत्रसे क्यप् प्रत्यय / "जडभूयम्" यहाँपर जड शब्दमें "ड" और "ल"का यमक और श्लेष आदिमें अभेद होनेसे "जलभूयम्" ऐसा पद भी होता है / यौवनसे भूषित नलके रूपको देखकर "दमयन्ती नलको ही वरण करेगी" ऐसा विचार कर वरुण खेदसे स्तब्ध हो गये अथवा जलरूप हो गये, ऐसा भी अर्थ होता है। बभार=F+ लिट्+तिप् (णल् ) / प्राज्यविस्मयरसस्तिमितस्य विस्मयनाऽसो रसः (क० धा०), प्राज्यश्चाऽसौ विस्मयरसः (क० धा०), तेन स्तिमितः, तस्य (तृ० त०)। जडपतेः-जड( ल )स्य पतिः, तस्य (प० त०)। यहाँपर भी 'ड' और 'ल' के अभेदसे जडपति( स्तब्धपति )का अथवा जलपति( जलके स्वामी )का, ऐसा अर्थ होता है। सा=विधेय "औचिती"की प्रधानतासे तद् शब्दका स्त्रीलिङ्गमें प्रयोग किया गया है। औचिती = उचितस्य कर्म, उचित + ष्यम् + ही / इस पद्यमें श्लेष अलकार है // 61 // रूपमस्य विनिरूप्य तथाऽतिम्लानिमाप रविवंशवतंसः / कीर्यते यदधुनाऽपि स देवः काल एव सकलेन जनेन // 12 // अन्वयः-रविवंशवतंसः अस्य रूपं विनिरूप्य तथा अतिम्लानिम् आप, यत् अधुना अपि स देवः सकलेन जनेन काल एव कीर्यते /