________________ पचमः सर्गः 141 अपि-सन्देहं कर्तुम् अपि, नैव, अलभन्त-प्राप्तवन्तः, किं पुननिश्चेतुमिति शेषः, किन्तु निःस्वनश्रुतिसहोपनतं- शब्दश्रवणकालप्राप्तम्, अदूरम् आसन्नं, स्यन्दनं परं रथम् एव, अपश्यन् - दृष्टवन्तः / एतेन रथवेगः सूच्यते / ____अनुवाद-देवताओंने 'क्या यह मेघका शब्द है ? वा समुद्रका शब्द है ?' ऐसी शङ्का भी नहीं कर पाई थी, किन्तु शब्द सुननेके साथ ही प्राप्त निकटवर्ती रथको ही देख लिया। .. टिप्पणी-जलधेः जल +धा+कि+छस् / अलभन्त-(डु) लभष् + ल+श। निःस्वनश्रुतिसहोपनतं=निःस्वनस्य श्रुतिः (10 त० ), तया सहोपनतः, तम् (तृ० त०)। अपश्यन् = दृश् + ल+मि। इस पद्यमें सन्देह और सहोक्ति दो अलङ्कारोंकी संसृष्टि है // 59 // सूतविधमदकौतुकिमावं भावबोधचतुरं तुरगाणाम् / तत्र नेत्रजनुषः फलमेते नैषधं बुबुधिरे विद्युधेन्द्राः // 60 // अन्वयः-एते विबुधेन्द्राः तत्र सूतविश्रमदकौतुकिभावं तुरगाणां भाव. बोधचतुरं नेत्रजनुषः फलं नैषधं बुबुधिरे। व्याल्या-एते-इमे, विबुधेन्द्राः=देवश्रेष्ठाः, इन्द्रादय इत्यर्थः / तत्र= तस्मिन् रथे। सूतविश्रमदकोतुकिभावं-सारथिविश्रान्तिप्रदविनोदित्वं, तुरगाणाम् अश्वानां, भावबोधचतुरम् = अभिप्रायज्ञाननिपुणं, नेत्रजनुषःनयनजन्मनः, फलं=फलरूपं, नैषधं =नलं, बुबुधिरेशातवन्तः / ... __ अनुवाद-इन श्रेष्ठ देवोंने उस रथमें सारथिको विश्राम देनेवाले कौतुकसे युक्त, घोड़ोंके अभिप्रायको जानने में निपुण और नेत्रोंकी उत्पत्तिके फलरूप नलको जाना ( देख लिया)। .. टिप्पणी-विबुधेन्द्राः विबुधानाम् इन्द्राः (10 त०)। सूतविश्रमदकौतुकिभावं-विश्रमं ददातीति विश्रमदः, विश्रम+दा+क ( उपपद०), सूतस्य विश्रमदः (10 त०), कौतुकम् अस्याऽस्तीति कोतुकी, (कौतुक+ इनि+सु), कौतुकिनो भावः (10 त०), सूतविश्रमदः कौतुकिभावो यस्य सः, तम् (बहु० ) / विनोदसे रथको स्वयं हांकनेवाले, यह तात्पर्य है / भावबोधचतुरं=भावस्य बोधः (10 त०), तस्मिन् चतुरः, तम् ( स० त०)। नेत्रजनुषः नेत्रयोजनुः, तस्य (प० त०.)। नैषध =निषधानाम् अयं, तम् निषध+अण्+अम् / बुबुधिरे=बुध+लिट् +झ // 6 // बीक्य तस्य वरुणस्तरणत्वं यद् बमार निवि जम्भूयम् / नोचिती नरपतेः किमु सास्य प्राज्यविस्मयरसस्तिमितस्य // 61 //