________________ 140 नैषधीयचरितं महाकाव्यम् ( नहीं ), अथवा वह स्वर्ग कोई प्रख्यात पदार्य नहीं है, जहाँ पर वित्त रम जाय, वही स्वर्ग है। टिप्पणी-स्वः=यह अव्यय है। विहाय-वि+हा+क्त्वा ( ल्यप् ) / अनुसने= अनु+स+लिट् ( कर्ममें )+त। निरूढा=नि +रह+त+ टाप् // 57 // शीघ्रलन्सिपर्व रयवाहिलंम्मिता भुवममी सुरसाराः। वक्रितोनमितकन्धरबन्धाः शुभवुर्वनितमध्वनि दूरम् // 58 // अन्वयः-शीघ्रलचितपथः रथवाहैः भुवं. लम्भिता अमी सुरसाराः वक्रितोत्रमितकन्धरबन्धाः ( सन्तः ) अध्वनि दूरं ध्वनितं शुश्रुवुः / व्याल्या-शीघ्रलचितपथैः सत्वराऽतिक्रान्तमार्गः, रथवाहैः-स्यन्दनाsश्वः, भुवं भूलोकं, लम्भिता:=प्रापिताः, अमी-एते, सुरसाराः=देवश्रेष्ठाः, इन्द्रादय इति भावः / वक्रितोन्नमितकन्धरबन्धः-वक्रीकृतोर्वीकृतग्रीवकाय. संस्थानविशेषाः ( सन्तः ), अध्वनिमार्गे, दूरं-विप्रकृष्टदेशोद्भवं, ध्वनितं ध्वनि, शुश्रुवुः श्रुतवन्तः। ___ अनुवाद-शीघ्र मार्गको लखन करनेवाले रयके घोड़ोंसे धरतीमें पहुंचाये गये इन्द्र आदि श्रेष्ठ देवताओंने ग्रीवाको टेढ़ा और ऊंचा करके मार्गमें दूर प्रदेशसे उत्पन्न शब्दको सुना। .. . . टिप्पणी-शीघ्रलखितपर्यः ललितः पन्था यस्तैः ललितपथाः (बहु०), शीघ्रललितपथाः, तैः (सुप्सुपा०) / रयवाहै: रथस्य वाहाः, तैः (प० त०)। लम्भिता:- लम् +णि+त+जस् / सुरसारा:=सुराणां साराः (10 त०)। वक्रितोन्नमितकन्धरबन्धाः=वक्रिता चाऽसी उन्नमिता (क० धा० ), सा कन्धरा, यस्मिन् (बहु०)। वक्रितोन्नमितकन्धरः बन्धः (सरीरसंस्थानविशेषः) येषां ते ( बहु०) / शुचवुः श्रु+लिट् +मि ( उस् ) // 58 // ... कि घनस्य जलधेरय व संशयितुमप्यलमन्त / स्यन्दनं परमदूरमपश्यनिस्विनभूतिसहोपनतं ते // 56 // अन्वयः-ते कि घनस्य ध्वनितम् ? अथवा जलधेः ध्वनितम् ? एवं संशयितुम् अपि नैव अलभन्त, ( किन्तु ) निःस्वनश्रुतिसहोपनतम् अदूरं स्पन्दनं परम् अपश्यन् / ग्यास्या-ते-देवाः, कि, घनस्य मेघस्य, ध्वनितं-ध्वनिः, अथवा= यदा, कि, जलधेः समुद्रस्य, ध्वनितं -ध्वनिः, एवम् = इत्पं, संशयितुम्