________________ . पचमः सर्गः 139 अन्धयः-अयो तैः चित्तचौर्यचतुरा निजदूत्यो दमयन्त्यै पृथक् प्रेषिताः, तद्गुरुं च प्रति सख्यसोख्यकपटेन निगूढा उपहाराः प्रेषिताः। .. व्याख्या-अथो अनन्तरं, तः =इन्द्रादिभिर्देवैः, चित्तचौर्यचतुरा:-चित्ता-- ऽऽकर्षणनिपुणाः, दमयन्त्या इति शेषः / निजदूत्यः- स्वसन्देशहराः स्त्रियः, दमयन्त्यै भैम्यर्थ, पृथक् =प्रत्येकं, प्रेषिताः=प्रहिताः, तद्गुरुं च प्रति= दमयन्तीपितरं (भीमम् ) च प्रति, सख्यसौख्यकपटेन मैत्रीसुखव्याजेन, निगूढाः=गुप्ताः, उपहारा:=उपायनानि, प्रेषिताः=प्रहिताः / अनुवाद-अनन्तर इन्द्र आदि देवताओंने चित्तको आकर्षण करने में निपूण अपनी दूतियोंको दमयन्तीके लिए और उनके पिता महाराज भीमको मित्रताके सुखके बहानेसे गुप्त उपहारोंको पृथक्-पृथक् भेजा। टिप्पणी-चित्तचौर्यचतुरा:-चित्तस्य चौर्य (10 त० ), तस्मिन् चतुराः ( स० त०)। निजदूत्यः=निजस्य दूत्यः (10 त०)। दमयन्त्य=क्रियाग्रहणमें चतुर्थी / प्रेषिताः=+ इष+क्त ( कर्ममें )+जस् / तद्गुरुंतस्या गुरुः, तम् (10 त०)। सख्यसौख्यकपटेन सख्यस्य सौख्यं ( 10 त०), तस्य कपट, तेन ( 10 त०)। "संख्य०" ऐसे पाठमें संख्यस्य युद्धस्य / युद्धमें वीरतासे सुख होनेके बहानेसे यह अर्थ है। निगूढाः=नि+ गुह्+क्त+ जस् // 56 // चित्रमत्र विबुधरपि यत्तः स्वविहाय बत ? भरनुसने। चोर्न काचिदयवाऽस्ति निरुता, सैव सा परति यत्र हि चित्तम् // 57 // अन्वयः-विबुधैः अपि तैः यत् स्वः विहाय भूः अनुसने, बत ! मत्र चित्रम् ? अथवा सा धोः काचित निरूढा न अस्ति / यत्र चित्तं परति सा एवं योः हि / व्याख्या-विबुधैः अपि देवः, विद्वद्भिः अपि, तै:- इन्द्रादिभिः, यत् स्वः स्वर्ग, विहाय त्यक्त्वा, भूः=भूलोकः, अनुसने- अनुसृता, बत= खेदे ! अत्र=अस्मिन् विषये, चित्रम् आश्चर्यम् ? न चित्रमिति भावः, अथवा यद्वा, सा=प्रसिद्धा, द्यौः स्वर्गः, काचित कापि, निरूढा प्रस्यांता, न बस्ति नो विद्यते, किन्तु यत्र-यस्यां, चित्तं चेतः, चरति रमते, सा एव, घो: स्वर्गः, हि निश्चयेन। . मनुवार-देवता अथवा विद्वान् होकर भी इन्द्र आदि दिक्पालोंने जो - स्वर्षको छोड़कर भूलोकका अनुसरण किया, खेद है ! इसमें क्या आश्चर्य है ?