________________ पञ्चमः सर्गः. 137 कश्यपसुतः कश्यपसुतां भगिनीमेव गच्छतीत्याश्चर्य व्यज्यते / इति इत्यं, किञ्चित् =किमपि, वाक्यमित्यर्थः, बभाण = जगाद / अनुवाद-किसी अप्सराने इन्द्रके जानेके लिए अभीष्ट देशको जाननेकी इच्छा करनेवाली किसी अप्सरासे इन्द्रको सुनाकर-"कश्यपके पुत्र सौ यज्ञोंको करनेवाले ये ( इन्द्र ) कश्यपकी पुत्री( पृथ्वी अथवा अपनी बहिन )का अभिगमन करनेवाले हैं देखो !" ऐसा कुछ वाक्य कहा।। टिप्पणी-बुभुत्सुबोधुम् इच्छुः बुभुत्सुः, ताम्, बुध+सन्+उ+ अम् / त्रिदशभर्तरि-त्रिदशानां भर्ता, तस्मिन् ( 50 त०), शृण्वति=श्रु+ लट ( शत)+डि। कश्यपसुतः कश्यपस्य सुतः (10 त० ) / शतयज्ञःशतं यज्ञा यस्य सः (बहु०)। "शतमन्युः" ऐसे पाठान्तरमें भी शतं मन्यवो यस्य सः ( बहु० ) / “मन्युः क्रोधे क्रती दैन्ये” इति विश्वः / कश्यपसुतां= कश्यपस्य सुता, ताम् (10 त० ) / अभिगन्ता - अभि+ गम् + लुट् + तिप् / ये इन्द्र स्वयम् कश्यपसुत होकर कश्यपसुता भगिनीमें गमन करते हैं, ऐसा अर्थ व्यङ्गय होता है // 53 / / आलिमात्मसुभगत्वसगर्वा काऽपि शृण्वति मघोनि बभाषे। "वीक्षणेऽपि सघृणाऽपि नृणां कि यासि न त्वमपि सार्थगुणेन ?" // 54 // अन्वयः-आत्मसुभगत्वसगर्वा काऽपि मघोनि शृण्वति ( सति एव ) आलि बभाष-"नृणां वीक्षणे अपि सघृणा असि त्वम् अपि सार्थगुणेन न यासि किम् ? व्याख्या-आत्मसुभगत्वसगर्वा = स्वसौभाग्यगर्ववती, सुभगमानिनीति भावः / काऽपिकाचिद्देवाऽङ्गना, मघोनि=इन्द्रे, शृण्वति= बाकर्णयति सत्येव, आलि =काञ्चित्सखीं, बभाषे = जगाद, नृणां = मनुष्याणां, वीक्षणे अपि = दर्शने अपि, सङ्गती किमुतेति शेषः / सघृणा=जुगुप्सायुक्ता, असि= विद्यसे, सा त्वम् अपि, सार्थगुणेन सङ्घधर्मेण, न यासि किन गच्छसि किम् ? गताऽनुगतिकन्यायेनेति भावः। अनुवाद-अपने सौभाग्यसे गर्व करनेवाली किसी अप्सराने इन्द्रको सुनाकर अपनी सखीको कहा-"तुम मनुष्योंको देखने में भी घृणा करती हो, वैसी तुम भी समूहके धर्मसे ( भेड़ियाधसानके न्यायसे ) नहीं जाओगी क्या ? टिप्पणी-आत्मसुभगत्वसगर्वा = सुभगस्य भावः, सुभग+ त्व, गण सहिता सगर्वा ( तुल्ययोगबहु० ), आत्मनः सुभगत्वं ( 10 त०), तेन सगर्वा