SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् समाप्तिकी सीमा स्तम्भ( निश्चलता वा खम्बा )के कार्यका ज्ञापन किया। टिप्पणी-गुणवशीकृतविश्वा = वशीकृतं विश्वं यया सा ( बहु०), गुणः वशीकृतविश्वा (तृ० त० ) / तत्क्षणस्तिमितभावनिभेन=स चासो क्षणः ( क० धा० ), स्तिमितश्चाऽसौ भावः ( क० धा० ), तत्क्षणं स्तिमितभाव, "अत्यन्तसंयोगे च" इससे द्वितीयातत्पुरुष / "स्तिमितभाव" कहनेसे अङ्गोंकी निष्क्रियता, स्तम्भ नामक सात्त्विक भाव जाना जाता है। तत्क्षण. स्तिमितभावस्य निभः, तेन (10 त०)। "मिषं निभं च निर्दिष्टम्" इति हलायुधः / शक्रसौहृदसमापनसीम्नि = शोभनं हृदयं यस्य स सुहृदयः ( बहु०), सुहृदयस्य भावः सौहृदं, सुहृदय शब्दसे "हायनाऽन्तयुवादिभ्योऽण्" इस सूत्रसे अण् प्रत्यय होनेपर "हृदयस्य हृल्लेखयदण्लासेषु" इससे हृदयको 'हृद्' आदेश और आदिवृद्धि / "सुहृद" शब्दसे अण् प्रत्यय होनेपर "हृद्भगसिन्ध्वन्ते." इत्यादिसे उभयपद वृद्धि होकर ' सौहार्द" ऐसा रूप बनता है। अत एव आचार्य वामनने लिखा है- “सोहृददौहंदशब्दावणि हृद्भावात्"। शक्रस्य सौहृदं ( 10 त०), समापनस्य सीमा ( ष० त०), शक्रसौहृदस्य समापनसीमा, तस्याम् (10 त०)। स्तम्भकार्य=स्तम्भस्य कार्य, तत् (10 त० ) / “स्तम्भः स्थूणाजडत्वयोः" इति विश्वः / अपुषत् =पुष+लु+च्लि ( अङ्)+तिप् // 52 // काऽपि कामपि बमाण बुभुत्सुं शृण्वति त्रिदशभर्तरि किश्चित् / / _ "एष कश्यपसुतामभिगन्ता पश्य कश्यपसुतः शतयज्ञः" // 53 // मन्वयः-काऽपि बुभुत्सु काम् अपि त्रिदशभर्तरि शृण्वति ( सति ) "कश्यपसुतः शतयज्ञ एषः कश्यपसुताम् अभिगन्ता पश्य" इति किञ्चित् बभाण। ___व्याख्या-अथ कस्याश्चिद्देवाऽङ्गनाया वाक्यमाह-काऽपीति / काऽपि= देवाऽङ्गना, बुभुत्सुं जिज्ञासुम्, इन्द्रजिगमिषितदेशमिति शेषः, काम् अपि= देवाऽङ्गना, त्रिदशभर्तरि=देवप्रभो, इन्द्र इत्यर्थः / शृण्वति=आकर्णयति सति, कश्यपसुतः=कश्यपपुत्रः, शतयज्ञः=शतयज्ञाऽनुष्ठाता, एषः= इन्द्रः, कश्यपसुतां - काश्यपी क्षितिम्, अभिगन्ता=अभिगमिश्यति, पश्य - विलोकय, स्वर्ग विहाय मत्र्यलोकं गच्छतीति आश्चर्य विलोकयेत्यर्थः, स्वयं
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy