________________ - व्याल्या-मेनकातदाख्या काचिदप्सराः, मनसि हृदये, उदीतम् = उत्पन्नं, तापं सन्तापम्, आधिमिति भावः। पिधित्सुः पिघातुमिच्छुः सती, यत् अवहित्थाम् =आकारगुप्तिम्, अकरोत् =कृतवती, त= आकारगोपनम् इव / निजहृदः स्वमनसः, पुटपाके - गूढापाके, बहिःबहिर्भागे, उत्थाम् = उत्थितां, बाह्यमित्यर्थः / पङ्कलिप्ति = कर्दमलेपं, स्फुटव्यक्तम् , असृजत् =अकरोत् / ___अनुवाद-पेनका नामकी अप्सराने मनमें उत्पन्न ताप(माधि )को आवरण करनेकी इच्छा करती हुई जो आकारगोपन किया, उसीको मानों अपने हृदयके पुटपाक( गूढपाक )में बाहर पलेप कर दिया। टिप्पणी-पिधित्सुः अपिधातुम् इच्छुः, अपि + धा+ सन् + / भागरिके मतसे 'अ'का लोप / निजहदः निजं च तत हत, तस्य (क० धा०).. पुटपाके =पुटे (लोहादिमयोषधपाकपात्रे ) पाकः ( पचनम् ), तस्मिन् ( स० त० ) / लोहा या मिट्टीके पात्रमें औषध रखकर उसका मुंह बन्द कर आगमें डाल दिया जाता है, उसे "पुटपाक" कहते हैं / उत्थाम् = उत्तिष्ठतीति उत्था, ताम्, उद् + स्था+क: ( कर्ता ) + टाप् + अम् / पङ्कलिप्तिपकेन लिप्तिः; ताम् (तृ० त०)। असृजत सृज+ल+तिप् / पुटपाकमें बाहर पका लेप और भीतर पकाये गये द्रव्यके समान जबर्दस्तीसे किया गया आकार-गोपन, गोपनीय भीतरी तापका व्यञ्जक हुमा, यह तात्पर्य है / इस पद्यमें उत्प्रेक्षा अलंकार है // 51 // उर्वशी गुणवशीकृतविश्वा तत्क्षणस्तिमितमावनिभेन / शक्रसौहरसमापनसोम्नि स्तम्मकार्यमपुषतपुषेव // 52 // अन्वयः-गुणवशीकृतविश्वा उर्वशी तत्क्षणस्तिमितभावनिभेन वपुषा एव शकसौहृदसमापनसीम्नि स्तम्भकार्यम् अपुषत् / व्याल्या-गुणवशीकृतविश्वा=सौन्दर्यादिरञ्जितलोका, उर्वशी तदाख्या देवाऽङ्गना, तत्क्षणस्तिमितभावनिभेन-तत्समयनिश्चलत्वव्याजेन, वपुषा एव = शरीरेण एव, शक्रसौहृदसमापनसीम्नि = इन्द्रसौहार्दसमाप्तिस्थाने, स्तम्भकार्य =जाडघकृत्यं, स्थूणाकृत्यं च, अपुषत् = पुष्टवती, ज्ञापितवतीति भावः। - अनुवार-सौन्दर्य आदि गुणोंसे लोकको वशमें करनेवाली उर्वशी नामकी अप्सराने उस समय निश्चलत्वके बहाने शरीरसे ही इन्द्रके सौहार्दकी