SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ 134 नैषधीयचरितं महाकाव्यम् विभक्ती प्रयोजिका" इस नियमसे तृतीया। प्राणमुक्ति:-प्राणानां मुक्तिः (10 त० ) / युक्तिमती=युक्ति+मतुप+जी+सु। दीर्घनिःश्वसित. निर्गमनेन-दीर्घ च निःश्वसितं (क० धा० ), तस्य निर्गमनं, तेन ( ष० त०)। बनक्षरम् अविधमाना अक्षरा यस्मिन् ( कर्मणि तयथा तथा ) ( नम्बहु०)। अवापि वच् +ला (कर्ममें )+ / इस पद्यमें व्यञ्जक इव मादि शब्दका प्रयोग न होनेसे प्रतीयमानोत्प्रेक्षा है // 49 // साधु नः पतनमेवमितः स्यादित्यमण्यत तिलोत्तमयाऽपि। चामरस्य पतनेन कराऽजातहिलोलनबलभुजनालात् // 50 // अन्वयः-तिलोत्तमया अपि तहिलोलनवलद्भुजनालात् कराऽज्जाद चामरस्य पतनेन, एवं नः अपि इतः पतनम् एव साधु, स्यात् इति अभयत ( इव)। . व्याल्या-तिलोत्तमया अपि=तदाख्यया कयाचिदप्सरसा अपि, तदिलोलनवलद्भुजनालाचमरान्दोलनचलबाहुनालाद, कराऽब्जाव पाणिकमलाद, चामरस्य-प्रकीर्णकस्य, पतनेन=पातेन, एवम् = इत्यं, चामरवदे. वेति भावः / नः अपि=अस्माकम् अपि, इतः अस्मात्, स्वर्गादित्यर्थः / पतनम् एव=पात एव, साधुसमीचीनं, स्यात् =भवेत्, इति = एवम्, अभण्यत=भणितम् ( इव)। ____अनुवाद-तिलोत्तमाने भी चामरके आन्दोलनसे. चञ्चल बाहुनालवाले पाणिकमलसे पामरके गिरनेसे "इसी तरह हम लोगोंका भी स्वर्गसे पतन ही अच्छा होगा" मानों इस बातको सूचित किया। टिप्पणी-तद्विलोलनवलद्भजनालात्-तस्य (चामरस्य) विलोलनम् (50 त०), वलन् भुज एव नालो यस्य तत् (बहु०), तद्विलोलनेन वलद्भुजनालं, तस्मात् (तृ० त०)। कराऽब्जा कर एव अब्ज, तस्मात् (रूपक० ) / अभण्यत=भण+ला ( कर्ममें )+ त / इस पद्यमें भी व्यञ्जक शब्दके अभावसे पूर्व पद्यके समान प्रतीयमानोत्प्रेक्षा है // 50 // मेनका मनसि तापमुवीतं यस्पिधित्सुरकरोदवहित्याम् / तत्स्फुटं निजहबः पुटपाके पलिप्तिमसृगए बहिस्त्वाम् // 51 // अन्वयः-मेनका मनसि उदीतं तापं पिधित्सुः ( सती ) यत् अवहित्थाम् अकरोत् तत् ( एव ) निजहृदः पुटपाके बहिः उत्यां पङ्कलिप्ति स्फुटम् असृजत् /
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy