________________ पत्रमः सर्गः 133 सत्, भङ्गपा कयाचिद्रीत्या, भवितव्यताप्राबल्यधियेत्यर्थः / शान्तं शमितं, निर्वाणमिति भावः, अभाषत=भाषितवान्, असूचयदिति भावः, खलु = निश्चयेन / - अनुवाद-इन्द्रके स्वर्गको छोड़कर जानेपर रम्भाने जो मालिन्यको अत्यन्त ही प्राप्त किया, उस( मालिन्य )ने ही उनका' अन्तःकरण क्रोधसे प्रज्वलित होकर किसी रीतिसे बुत गया है, ऐसी सूचना दी। टिप्पणी-उच्चरमाणे-उच्चरते इति उच्चरमाणः, तस्मिन्, उद+चर+ लट् ( शानच् )+ङि, "उदश्वरः सकर्मकात्". इस सूत्रसे आत्मनेपद / मलिनिमा मलिनस्य, भावः, मलिन शब्दसे "पृथ्वादिभ्य इमनिज्वा" इस सूत्रसे इमनिच् प्रत्यय / अलम्भि-लभ+लुङ (कर्ममें)+त, "विभाषा चिण्णमुलोः" इस सूत्रसे विकल्पसे नुम् आगम, नुम्के न होनेपर “अलाभि" ऐसा रूप बनता है। शान्तंशम् + क्त+सु "वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः" इससे वैकल्पिक निपातन, दूसरे पक्षमें 'शमितम्" ऐसा रूप बनता है / अभाषतभाष+ लङ+त / मालिन्यने रम्भाके अन्तःकरणको बुते हुए अलातके समान मलिन जताया, यह तात्पर्य है। बाहरकी विवर्णताका मूल अन्तःकरणकी विवर्णता है, यह भाव है / इस पद्यमें भावोदय अलङ्कार है // 48 // - जीवितेन कृतमप्सरसा तत्राणमुक्तिरिह युक्तिमती नः। इत्यनारमवाधि घृताच्या बोर्षनिःश्वसितनिर्गमनेन // 46 // - अन्वयः-"अप्सरसां नः जीवितेन कृतं, तत् इह प्राणमुक्तिः, युक्तिमती" इति घताच्या दीर्घनिःश्वसितनिर्गमनेन अनक्षरम् अवाचि। .. - व्याल्या-अप्सरसा =स्वर्गाऽङ्गनानां, नः अस्माकं, जीवितेन= जीवनेन, कृतम् =अलम्, जीवितेन साध्यं नास्तीति भावः / तत् तस्मात्का. गात, इह-अस्मिन्समये, प्राणमुक्तिः प्राणत्याग एव, युक्तिमती=युक्ता, इति एवम्, घृताच्या-तदाख्यया कयाचिदप्सरसा, दीर्घनिःश्वसितनिर्गमनेन मदीर्घनिःश्वासनिष्क्रमणेन; अनक्षरम् =अशब्दप्रयोग यथा तथा, अवाचि% मनुवार-"हम अप्सराभोंको जीवनसे कुछ प्रयोजन नहीं है, इससे महापर प्राण छोड़ना ही उचित है" इस बातको घृताची नामकी अप्सराने वीधनिःश्वास छोड़नेसे शब्दप्रयोगके बिना ही मानों सूचित किया / टिप्पनी जीवितेन="कृतम्"के योग में "गम्यमानापि क्रिया कारक