________________ 132 मेवधीयचरितं महाकाव्यम् अन्वयः-अथ मघोनी पत्यो खर्वभावम् अवलम्ब्य मानुषीम् अनुसरति ( सति ) आननसरोरुहनत्या उच्चः निजं मानं खण्डितम् असूचयत् / व्याख्या-अथ-इन्द्रस्य भैमीरागाऽनन्तरं, मघोनी इन्द्राणी, पत्यो= स्वामिनि, इन्द्रे / खर्वभाव=नीचत्वम्, अवलम्ब्य स्वीकृत्य, मानुषींमानुषस्त्रियं, भैमीम् / अनुसरति-अनुवर्तमाने सति / आननसरोरुहनत्यामुखकमलनमनेन, चिन्तयेति शेषः / उच्चः=उन्नतं, निजं - स्वकीयं, मानम् = अहवारं, खण्डितं-भग्नम्, असूचयत् सूचितवती / ___ अनुवाद-तब नीचभावका आश्रय कर पतिके मानुषी दमयन्तीका अनुसरण करनेपर इन्द्राणीने मुखकमलको झुकाकर उन्नत अपने अहङ्कारके खण्डित होनेकी सूचना की . टिप्पणी-मघोनी-मघोनः स्त्री, मघवन् शब्दसे "पुंयोगादाख्यायाम्" इस सूत्रसे डीप और "श्वयुवमघोनामतद्धिते" इससे सम्प्रसारण ( उ ) होकर गुण / खर्वभावं खर्वस्य भावः, तम् (प० त० ) / मानुषी=मानुष शब्दसे "जातेरस्त्रीविषयादयोपधात्" इससे जातिवाचक होनेसे ङीष् / अनुसरति अनु+१+ लट् ( शतृ)+डि / आननसरोरुहनत्या-आननम् एव सरोव्हं (रूपक० ), तस्य नतिः, तया ( 10 त०)। असूचयत् =सूच +णि+ ल+तिप् / इन्द्राणीने मुखको झुकानेसे ही अपनी विरक्तिकी सूचना दी। गम्भीर नायिका होनेसे वचनसे कुछ नहीं कहा, यह भाव है, रूपक अलकार है // 47 // यो मधोनि विवमुन्चरमाणे रम्मया मलिनिमाऽलमम्मि। वर्ण एव स खलज्ज्वलमस्याः शान्तमन्तरममावत मङ्गया // 48 // अन्वयः-मघोनि दिवम् उच्चरमाणे ( सति) रम्भया यो मलिनिमा अलम् अलम्भि स. वर्ण एव अस्या अन्तरम् उज्ज्वलं सत् भङ्गया शान्तम् अभाषत खल / व्याख्या-अन्यासामपि कासाञ्चिदप्सरसामीाऽनुभावानाह-यो मषो. नीति / मघोनि=इन्द्रे, दिवम् आकाशम्, उच्चरमाणे उत्पतति सति, रम्भया = कयाचिदप्सरसा, यः, मलिनिमा = मलिनत्वम्, अलम् = अत्यन्तम्, अलम्भिप्राप्तः, सः-पूर्वोक्तः, वर्ण एव=मलिनिमा एव, अस्याः रम्भायाः। अन्तरम् =अन्तःकरणम्, उज्ज्वलं = रोषात्प्रज्वलितं