SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ ' पत्रमः सर्गः 131 ( रूपक० ), तत् / उपदिदेश=उप+दिश्+लिट् +तिप् ( णल ) / इस पद्यमें प्रतीयमानोत्प्रेक्षा है // 45 // नाकलोकभिषजोः सुषमा या पुष्पचापमपि चुम्बति संव। वेपि तादृगमिषज्यदसौ तद्वारसङ्क्रमितवैद्यकविद्यः // 46 // . अन्वयः-नाकलोकभिषजोः या सुषमा, सा एव पुष्पचापं चुम्बति / असो तद्द्वारसङ्क्रमितवैद्यकविद्यः ( अत एव ) तादृक् ( सन् ) अभिषज्यत् ( इति ) वेमि। ___ व्याख्या- ननु कामदेवस्य कुतो वैद्यविद्येति प्रतिपादयति-नाकलोकभिषजोरिति / नाकलोकभिषजोः स्वर्गवैद्ययोः, अश्विनीकुमारयोरित्यर्थः / या, सुषमा=परमशोभा, सा एव =सुषमा एव, पुष्पचापम् अपि कामदेवम् अपि, चुम्बतिस्पृशति / असो-पुष्पचापः, कामदेवः / तदारसङ्क्रमितवैद्यकविद्यः=सुषमादारसङ्क्रमितभैषज्यः, अत एव तादक= नाकलोकभिषक्, स्ववैद्यः सन्नित्यर्थः / अभिषज्यत् =चिकित्सितवान्, इति वेभिजानामि, वाक्याऽर्थः कर्म / - अनुवाद-स्वर्गके वैद्य दो अश्विनीकुमारोंकी जो उत्तम शोभा है, वही . शोभा कामदेवको भी स्पर्श करती है। उसी उत्तम शोभाके द्वारसे संक्रान्त आयुर्वेदविद्याको प्राप्त कर स्वर्गके वैद्यके सदृश होते हुए कामदेवने इन्द्रकी चिकित्सा की, मैं ऐसा जानता हूँ। - टिप्पणी-नाकलोकभिषजोः नाकश्चाऽसौ लोकः (क० धा० ), तस्य भिषजी, तयोः (10 त०)। पुष्पचापं-पुष्पाणि चापो यस्य सः, तम् (बहु.)। चुम्बति-चुबि + लट् + तिप् / तवारसक्रमितवैद्यकविद्यः= सा एव द्वारं ( रूपक० ), तेन समिता (तृ० त०)। वैद्यस्य कर्म वैद्यकम्, "वद्य" शब्दसे “योपधाद् गुरूपोतमाद बुग" इस सूत्रसे वुन, (अक) प्रत्यय, वैद्यकम् एव विद्या ( रूपक०), तद्वारसस्क्रमिता वैद्यकविद्या यस्मिन् सः (बहु० ) / अभिषज्यत् = "भिषज् चिकित्सायाम्" इस कण्ड्वादि धातुसे "कण्ड्वादिभ्यो यक्" इससे यक् प्रत्यय होकर ल+तिप् / वेपि=विद्+ लट् +मिप् / यह पद उत्प्रेक्षाद्योतक है // 46 // मानुषीमनुसरत्यथ पत्यो खर्वमावमवलम्म्य मघोनी। खण्डितं निजमसूचयदुर्मानमाननसरोव्हनत्या // 7 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy