________________ 130 नैषधीयचरितं महाकाव्यम् -- मनुवाद-पर्वत( मुनि )ने गम्भीर नारदके वाक्यको आदरसे सुनकर प्रतिध्वनि की ( उसीका अनुमोदन किया ) / पर्वतके पक्षको काटनेवाले इन्द्रमें पक्ष स्वयं नहीं दिखलाया। टिप्पणी-नारदीयं = नारदस्य इदं, तद, नारद+छ ( ईय )+मम् / उदितंवद+त+ अम् / परिपीय परि+पीङ् + क्त्वा (ल्यप् ) / प्रतिनेदे =प्रति + न+लिट् ( कर्ममें )+त। पर्वतपक्षच्छेदिनि= पर्वतानां पक्षाः (प० त०), तान् छिनत्तीति तच्छीलः पर्वतपक्षच्छेदी, तस्मिन्, पर्वतपक्ष+छिद +णिनि ( उपपद०)+ डि। पक्षः- "पक्षः पाश्वंगरुत्साध्यसहायबलभितिदु" इति वैजयन्ती। अदशि=दृश्+णि+लुङ ( कर्ममें )+ त / पर्वतके पंखोंको काटनेवाले इन्द्रमें पर्वत मुनिने अपना कुछ साध्य और पंख नहीं दिखलाया, यह तात्पर्य है // 44 // . पाणये बलरिपोरय भैमीशीतकोमलकरग्रहणाऽहम् / भेषजं चिरचिताऽशनिवासव्यापदामुपदिदेश रतीशः // 45 // .. अन्वयः-अथ रतीशः बलरिपोः पाणये चिरचिताऽशनिवासव्यापदां भैमी. शीतकोमलकरग्रहणाऽहं भेषजम् उपदिदेश / व्याख्या-इन्द्रस्य भैम्यामनुरागं प्रतिपादयति-पाणय इति / अथ = सदनिर्गमनाऽनन्तरं, रतीशः कामः, बलरिपोः = बलाऽरातेः, इन्द्रस्येत्यर्थः / पाणये कराय, चिरचिताऽशनिवासव्यापदां-बहुसमयसञ्चितवज्जवासदाहविपत्तीनां, भैमीशीतकोमलकरग्रहणाऽहं = दमयन्तीशीतलमृदुलपाणिग्रहभोग्यं, भेषजम् = औषधम्, उपदिदेश- उपदिष्टवान् / अनुवाद-नारदजीके जानेके अनन्तर कामदेवने इन्द्रके हाथके लिए बहुत समयतक वज्रके निवाससे सञ्चित दाहरूप आपत्तियोंका दययन्तीके. शीतल और कोमल करके ग्रहणरूप योग्य औषधका उपदेश किया। टिप्पणी-रतीशः=रतेरीशः (10 त०)। बलरिपोः= बलस्य रिपुः, तस्य ( 10 त० ) / चिरचिताऽशनिवासव्यापदां-चिरं चिताः ( सुप्सुपा० ), अशनेर्वासः (10 त०), तेन व्यापदः (तृ० त० ), चिरचिताश्च ता मशनिवासव्यापदः, तासाम् ( क० धा० ) / भैमीशीतकोमलकरग्रहणाऽह शीतश्चाऽसौ कोमल: (क० धा० ), शीतकोमलश्चाऽसौ करः ( क० धा० ), भैम्याः शीतकोमलकरः (10 त० ), तस्य ग्रहणं (10 त० ), तदेव अहम्